पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३ ब्रा४, वृहदरण्यकोपनिषत् प्रल या इदमग्न असीदकमंत्र । तदेकं सन व्यंकषत् । तस्ळूगोल मयसृजत क्षत्रम् , यान्येतानि देवत्रा क्षत्तृणीन्द्रो वरुणः सोमो रुद्रः पर्जन्ये यम मृत्युरीशान इति । स मुखांश्च योनेर्हस्ताभ्याञ्चालिमसृजते' ति, ‘तस्य प्रान्तम् तमस्य तेनोस निरवर्तनानि ' रिति च तदत्रनिसृष्टिः प्रागुक्त। इदानीमिन्त्रादि अपक्षलादिस्थं कम्. आमैत्रे :पग्र आसीदित्यादिनोक्तपेत्र प्राइभ्य श्रमोपादान अयम्, ' बहुकुलोऽपि '५ध्ये वदत्य' मिनि ननिभ्नुमुप शिष्यावनाय पुनरपि लायति - ब्रम् वा इदमग्र आसीदकः । यष्टेऽर्थः । तदेके सत्र व्य भवत् । न लभवत् वैभवं न प्राप्तमित्यर्थः । न चाग्निमुष्टयनन्तरं ब्रह्मणः कथमेकतिरिति वाच्यम् । तदविवक्षया एववयुवोरिति द्रष्टयम्। तन्ध्य रूपमत्यसृजत क्षत्रम् । क्षत्रं क्षत्रियास्यं श्रेयः श्रेषं रूपं शरीरभूतं अत्थसृजत अतिकामनया सर्वाधितथा सप्त व्यर्थः । तदेव प्रभचयति - यान्ये तानि -ईशान इति । देवत्रा देवेषु । ‘देवमनुष्ये' त्यादिन। सप्तम्यर्थे समययः । देवेबिन्द्रवरुणादीनि यायेन्नानि क्षत्रधाणि, तानि ससजेत्यर्थः। ‘प्रज्ञ इसतिः, क्षत्रमिन्द्र, मरुतो वै देवानां विशःइति श्रुतेः इदादीनां क्षत्रियत्वम् । देवेष्वपि तपोविशेषेण वर्णविशेषसंभवादभिमनिवाझ् क्षत्रियत्वं द्रष्टव्यम् । उभय 1. पाठ्यं पठिक्षयम् . ग. मनुषाणामि देवानामपि चातुर्वर्णभक्त्लन धर्माधर्मविवेकपूर्वकवृत्तिजित्वा तद. शयितपरमामोपासनादिधर्मबलेन तनियनृक्षस्यापि संभवत् न तेषां मनुष्योरभ्यत्वम्।। है भिक्षु श्रुतरं यते' इति अभाव जोव ओन्तरं न गaिiत प(मनन एषोपायमसंयुक्ते पता । इत्यादिना । क्षत्रियादिस्थेझगरिकथनान् शत्रवण मानण योनिश्वस्य समनन्t वर्गवात्र ब्रशब्दो मालूमबर्गाधर इति न मन्तव्यम् - सर्वश्याम्या गर्विकणटकायां प्रशशम्याय परब्रह्मपरत्वप्राशनत् । न हि इदमग्र आसीदिति आरसर अक्यखालयं प्रश्नाचे धड्ने प्रश्न में जन्मेदथोग। हि तदेतद् ब्रह्मक्षत्र मिति या अद्यदि ब्रह्म च विधेय। अतः तदेतदिति परब्रम्हमि भNषय मा परापरमेवेति । तबिंबभगेति । बश्यमानमदविभागवि महत्यमात्रं एतं नियुक्तिसंभवादिति भावः। तष विशेषेणेति श्रीसर्वत्र नत्र झपथ ब्रह्मणः पितृअपनी प्रयो। । कुम्भादिवत्, थलन्तरे उसी मनुष्यत्यदाबिंब झणत्वाप बर्ष प्राग्जन्महति मृति विशेषः प्रभोअक इतनानादे तत्संभव इति भावः । अमिमानिवाविति । भामतत्तार्णमिभनि