पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ श्ररङ्गरामानुजमुनिविरचितभाष्ययुक्त [अ..शा. ५ मुच्यते । तादृशी च दृष्टिर्न मोक्षयपासनविधया । ततश्च मोक्षोपासने ताकि विषयश्चाबचश्मभावेन असज्ञितरोषरूपष्टविधेयुरुवत् पृथवेनैवानुसन्धनं कार्यम्, न तु अपृथक्सिद्धविशेष्यत्वरूपाअवेनेति पूर्वपक्षे, 'पठति - “ आमेति तू५ गच्छन्ति ग्राहयन्ति चेति । 'त्वं वा अहमसि भगवो देवते, अहं वै तमसि भगनो देवते' इति पूर्वे उपसिगरः अश्वेनोपगच्छसि= उस स्यर्थः । य आमनि तिष्ठ' णिदीनि च शास्त्राणि प्रयगापेक्षया आरमतां ग्राहयन्ति= प्रतिपादयति । न च पृथक्वानुसन्धान विरोधः शङ्करः । क्रिलिकास्त्रसज्ञवादि लक्षणभेदकारस्य पारमार्थिकवात भेदः पृथक्त्वम्भ्येव । नियमेन धारय लक्षणमपृथङ्गिसङ्गधिशेष्यत्वरूपमात्भवभप्यस्येव । न हीदृशमात्मवं मेवविरोधि । अतः आमेयेघोपघातेन विधिवशदांमधेनैवोपासनं कर्तकेयमिनि स्थितम् ।। प्रकृतमनुशमः || १० ॥ 1. बदनि, ग. २. पदमिदं न क कोशं । तारिमर्षः सदमिति, अत एव शुद्ध बस्थवाचि अहम्मदमपि परममर्थन्तमिति च पायसे त अहं अमासीति दृशं मुतयथासनं संभवतीति चेन्न-ओस्मेतीति इतिकरणात् दृष्टिविधिक प्रतीतेः । तथाच संहारदशायां यः स्वं प्रति आस्मा, तदुः खस्लन् विधीयते । तत्फलश कीनिं श्लोकं चिन्ड्रते य एवं वेदंसुले लँद । पुई एकैकमुपास्ते न स बेवेयनेन सन् आरभयसं दृ{ परियज्यन्यथोमसनं न प्रकृतविक्षितम्पबेदन भधतीत्युच्यते । किय शरीशमिभावस्य सार्वदयवेऽपि अहंब्रह्मासोयुधानं न युकम्, तथा प्रवेशमेवानभि अष ; भ्रममादकत्व; पृथगमनं प्रेरितश्च मत्वेति प्राप्तवानषिदशचेति। अश्र सिद्धानः, " अमेति गच्छन्ति महयन्ति चे"ति । ‘वं वा अह्मास्मि भग देवते, अहं वै त्वमसी'ति मुकथयामनश्रवणात् अहंब्रह्मास्मीत्यस्य न खाममात्रे अन्न मेदवषयकवम् । देवः ऋषयो मनुष्मत्वेनैतत्रोपगच्छन्ति । द्वितीया। थोबेपना मित्रादिधक्य ! यत भमबृक्कतानुभवनद्धेयं । अहंपदान्तर्यामिपरत्वं इति - तन्न-धन्मतं दूतमनुसंधानं पारमार्थिम्, जीभग दु द्विरूपमति दैत्यसत्त्वात् । अतो यज्ञविद्यया सर्व भविष्यन्त इह भूयोभनं (माविरहे ६८थं परित्यज्य विशिष्टपरत्वमेव प्रश्नम्। यदपि गृहं प्रति ईमेषादिदं न युकमि, तदपि न । प्राइयन्ति है साम्नां सर्पदंबमत्र, 'य आरमन dिs' त्रादीनि । एषध आस्मेरये डोपासीते स्येतदपि अमनस्सत्रमुपयनि विश्वं दर्शयति । अन्यथा कूदाचित्क्षपलातआत्मनो लक्षितो यः, व सामनः पृथगुपाय इति स्व , यदि आभायु संतोनि गाक्यं स्यात्। एतदनुगुणम् सर्वमिह भृत्यर्थगनं प्रणुङ भाष्यनियर्स वितरेण ।।