पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३.१.] इष्यकोपन ६७ एतस्मिनेव पशावादीयमानेऽप्रियं भवति ; किमु पहुषु तसादेषु तत्र प्रियम्, यदेतन्मनुष्या विद्युः ॥ १० ॥ अत्रवित् पुरुषस्तु एकैक एव सर्वदेवानां किंदर इति । ततः फलिमह एकस्मिन्नेव पशाचादीपमानेऽप्रियं भवति; किनु बहुषु । तस्मादेषां तन प्रियम्, यदेतन्मनुष्या विद्युः। लोके हि शुश्रमिन आच्छिद्य राजचोशदिभिः, एकस्मिन् पद्भावादीयमाने गृष्माणे अप्रियं भवति, किमुत बहुयु पशुषु ह्रियमाणेषु।। तस देषां देयानां तत्र प्रिंथं न भवति । मनुष्या ब्रह्म विद्युः ब्रह्मज्ञानिनो भव नीति यदेतत्, तन्न प्रियमित्यन्वयः । अतः स्त्रकिफारसया पशुभूता मनुष्याः प्रका विधं प्राप्य पशुभावान्मुच्येरन्निति बुद्धा यथाशक्ति देयस्तेभ्यो विन्नमाचरतीति भावः । अख, 'श्रेयसि बहुविज्ञानी ' नि म्ययेन विस्रबाहुळ्यजटिलेऽपि ब्रह्मज्ञाने विन्नवारणक्षभभगवणामार्चनादिकमनुतिष्ठत् अवहितो ब्रह्मविद्यायां यतेतेति भावः । आमेस्येवोपासीतेति वाक्यं भगवता बादरायणेन चतुर्थाध्याये चितम् । अत्र हि -- 'पृथगाभानं प्रेरिताच मख/ जुष्टस्ततस्तेनामृतधमेही 'ति जीवेश्वर पृथत्वज्ञानस्यास्तवसाधनत्रश्रवण स्वास्मानं प्रति अपृथक्सिद्धविशेष्यश्लक्ष्णभस्म। प्राणो नास्त्येव । अत एव "आगेयेवोपासीते ’ ति इतिलोन दृष्टिविधिवं आस्मत्वं गणो नास्येवेति । ननु अंशो नानाप्रपदेशादित्यादिबन्धकरणसिदस्य तरं रामभाषस्य कथं सहसा प्रतिक्षेपइति ये - अयं भावः- नामरूपयाकरणश्रुत्यादिनैव स एभभाधो गदेशाद् उदानोपादेयभाधो मथोगी शस्त्रभावः ज्ञानसंकोचपसी सरिअस्था विशिष्टशोकविषयक | दक्स्थिं प्रति तु ने स आतमा ; पृथक्वेनोपासनस्य विहिता । मुझथर्व च स एवानुसंधेय इति तं प्रति आम अर्गो नास्त्येवेति । अत्रायं पूर्वपक्ष्याभ्यः - अहं अश्वसीत्यनुसंधानं न पराविशेषम्, ब्रह्मणः शुदं प्रति अनात्मवात् । अभेदस्य च संचं चैलायोगात् । किञ्च ‘यद् ब्रह्मविद्यया सर्व भावि यन्त' इयु म्य पटितम् , अई अफस्फीते आश्वम् , तन्न अझकर्तु# तथानुसंधानं यथा अर्हमथै अल” मेदविषयप्र तद्वत् मनुष्यादि तद्नुसंधानमपि ततदहमर्ये अह्ममेदचिषथरुमेव युक्षम्, न तु अहमन्तर्यामि अमेति ; बैरूप्यात् । तथा च तत्र ब्रह्मामेद्वरोधितवात् धश्चि मेियम् । रसख आमा हेष स भवतीयुको अष काञ्चित् जलं हेमर्थन्तनियमन शकला तदुपरि, योऽन्यां देवतामुषास्त इयदिना च परुमस्माति&िदेवतोपसकयोत विधवेदनविरहात् दोपवमुच्यते। नच आस्मेत्येवोपासीतेति आगोक्षमविधानत आत्मयं