पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री रामानुजमुनि [... अथ येऽन्य देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति, ने स वेद । पथा पशुर्वै स देवानाम् । यथा वै बहवः पशवो मनुषं भुज्यु, एवमे वै कः पुरुसो देवान् भुनक्ति । एवं जघालविदां कृतार्थतामुक्ता अताहमान]मनर्थं दर्शयति-अथ योऽन्यै देयतानुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं से देवानाम् । यः पुमान् धारकवनियन्तृवादिना। खसात् आमनाम्यां देवतां पर ममरूपाम, असौ देवसारूपः' अन्यः धारकवनियन्तृचादिन आमभूतादन्यः, अहं न धार्थत्वनियाग्यत्वादियुक्तच्छरीरस्वभयादन्यः भिन्न इत्युपास्ते, न स वेद = 8; अज्ञ इत्यर्थः । यथा – देवानाम् । यथा लोके पशुः मनुष्याणां शेषभूत)एवं स देवानां पशुः । तन्निरसय शेषभूत इत्यर्थः । यथा इंवै इश्युरेवमेकैकः पुरु देवान् भुनक्ति । हवैशब्द' मसिद्धयर्थे । यथा बहवः पशवः एकं मनुष्यं दोह्रवहादिक्रियाभिः भुज्युः परिपाल्यन्ति, एवमेकैकः अभप्तविम् पुरुषः शुश्रुषयऽपीन्द्रादीन् देवान् भुनक्ति परिपठ्यति, श्रीणयत । तकिरो भवतीति यावत् । एतावांस्तु विशेषः - बहवः पछवः एस्स किकशः। । 1, देवता, क. 9. इवशब्दौ, ग, अथय इति । अयमर्थः- अमुंथअमुंथजेनि प्रोक्तमनवशक्स्तृितैः काम्यकर्मभिः सर्ग मीन यत्र देवानां पशु कार्थकरो भवति । अयं विशेषः -मनुष्येण दोषादिकमपेक्षितं कथं कृपशारा निष्पद्यते । देयास्त ए यशरं बहुपशुर्शने परिकस्य बहु साधयन्ति । किन भुवि ५वत् पशुः तव पृथगन्यश्न ऊर्याय कोपयुज्यते । यथा तु खरों एश्यामि देशस्य कार्येषु निवभ्यते। अतो मनुष्यः पशुर्न गइ दुःखम्, ताऊ दुःखं बहुगुणं भवते एक्सट्टहानघीय प्रतिवेम । अतस्ते प्रेसवेदने निन्नमाचरन्ति । तदुकम्, ‘संसारस्यूनत भीतास्रदशः परिपन्थिनः ’ इति । एवं च आदि अझवेदने प्रवृत्तः परमाभानं तमनारमार्ग मन्येत, तर्हि यथास्थितानिकले ते पशङ्खैवेति । अत्र अन्यां देव्रतानुपास्त इत्यस्य अमात्मनोऽन्यां देवतां तुगस्य तस्याः खस्य च भिन्नस्मात् अन्येऽ% अन्योऽङ्गमति भयादुपाते इति नार्थः । तस्य देवतास्तरवेदिनः परमारभ वेदनाइAथानुतिर्द्धिता, न सहेति निषेधात्मकः । अतः दुरूस“गतरागपपरमाण भयं विना वेदजमथनास्त्रेन निन्यत इति युकम् । अन्योऽस्राषिति पुननिर्दे कः ? :) विनेष्यामिप्रयेण । अन्योऽसाश्रम्योऽहमित्यथ न न मे शुचयस्मा, माई नष्छरीरत इयर्थः ।