पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 7.३.१.] शृइदारण्यकोपनिषत् ५९ स्वेसनख कार्यप्रवृत्तेर्दर्शनाच न प्रधानं जगकारणमित्यर्थः । “ पयोऽवधेत् । तत्रापि"। ननु पयसश्चेतनानधिष्ठितस्यापि दर्थिभवेन परिणामवत्, वारिदमुक्तलिस नाळिनेरसाद्यात्मना परिणामथ चे-मानधिष्ठिरस्यापि प्रधानस्य परिणामः किं न सादिति चेन्न - तत्रापि प्रज्ञाधिष्ठानमस्येव; तस्यापि पक्षत्वादित्यर्थः। " अन्यत्र भवच न तृणादिवत् ' । धेन्वृषयुक्तृणादेः प्रज्ञानधिष्ठिरस्यापि क्षीकरेिण परिणामदर्शनादियुदाहरणान्तरवर्धनेन शतक धेषुषयुक्तृणत् अनडुदा उपयुक्ततृणादेः क्षीरमानेन परिणामभनत् तत्रा१ि प्रज्ञाधिश्वनमपेदितमिति परि हासप्रियः । " पुरुसारमवदिति चेत् तथापि"। यद्यक्तियुक्तपुरुषसन्निधानात् अछक्तिान्योऽप्यधो यथा प्रवर्तते, यथा अयस्कान्तावमसन्निधानादयसोऽचेतन वृत्ति, एवं चिमालमतपुरुषसन्निधानादचेतनं प्रधानं अगसर्गे प्रवर्तत इति - तथाऽपि प्रधान्य सुग्रीवं नोपपद्यते । पुरुषस्य चिन्मात्रवृपुः तदनुगुणो पदेशादिव्यापाराभयात् , सन्निधानमनिस्य प्रयोजवे नित्यसप्रसङ्गात् । " अर्ति सानुपपतेश्वर मळेपे साग्यवस्थानां सवरजस्तमसमुत्कर्षापकर्मरक्षणारून्निभक्षणेन जगत्सृष्टैर्नक्तन्या। स। नेषद्यते । कालविरोचे अनङ्गिभावं नियामकभावादेत्यर्थः । अयथाऽतुनितौ च शक्तिवियोगात् । दूषि:प्रकारातिरिक्तंभकारेण प्रधानमु भानेऽपि ज्ञातृत्वशयभवन् जगप्पॅवं प्रधानस्य नद्यते। ’अभ्युगमेऽपञ्च भावभ् "। आनुमानिकप्रधानयुगमेऽपि पुरुषस्य तन्मते विमालवेन निकियवेन भोगार्गयोरभावात् पुरुपभोगायथं प्रधानमधृतिरिति नपपद्यते । अतो जयर्थः 'प्रधानभ्युपगमः । “विप्रतिषेधाद्यासमञ्जसम् । ‘पुरुषो न संसरति, न मुच्यते संयुक्, पुरुषर्भणधथ प्रधानप्रवृत्तिरित्याद्युपपादयन् सांख्यदर्शनं पूर्वो रविरोधाच असमञ्जसमिति स्थितम् ।। ततश्च सांस्याभिमतप्रधानम तुच्छत्र, ‘तत्रेदं तीक्ष्याहुतमासीदित्यत्र ग तथापिकविशवकाशः । प्रकृतमनुसरामः } 1, प्रधानाद्युपगमः ग.