पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ - औररमनुजमुनिविरचितभाष्ययुक्त [ अ..ना., इति पृष्ट आह - ‘नारायणो जगमूर्तेिरनन्तास्मा सनातनः । तथा – ‘स्वदव्यक्तमुपनं त्रिगुणं द्विजसत्तम । ‘अभ्यक्तं पुरुखे ब्रह्मन्निकिये संप्रलीयते ।' इति च । आह न भगवान् पराशर विष्णोः सकाशादुद्धृतं जगत् तत्रैव च स्थितम्। (स्थितिसंयमतोऽसौ जगतोऽस्य जगञ्च सः ॥' इति । अत्र चाऽऽपतयः ‘पूः प्राणिनः सर्व एव गुहाशयस्यहन्यमानस्य विकरमघस्य" , ‘तर कणः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः इति । न च स्वादिस्मृतीनां कर्म स्वरूपे सावकशवम् । काराध्यपरममात्ररूपेऽपि तापयत् । ननु कपिलेन स्वाधभिमतस्य परमात्मनोऽनुपलब्धेः तस्य प्रामाणिकयमिति चेत् , तत्रह - " इतरेखाश्चानुपलब्धेः । इतरेषा मन्वादीनां वैदिकानां बहूनां सायोक्तप्रकारेण तत्वानुपलब्धेः साद्यस्मृतिरननुगेद्धव्या इति सिद्धान्तः कृतः॥ (३) तथा सांख्याभिमतस्य प्रधानस्य जगळूएवं न युक्तिमहमिति तर्कपादे “वनानुपपतेः- इत्यधिकरणे स्थिसम् । तथाहि -"रचनानुपपतेश्च नानुमानं तेथए। सत्वरजस्तमोमयसुखदुःखमो ह्मकं जात् तत्सरूपोपादानकं कार्यंचा दित्यनुमानसिद्धं सांख्याभिभतं प्रधानं न जगकरण६--अनुमीयक्ष इति व्युत्या अनुमानशब्दः आनुमानिकप्रधानपरः--तादृशस्य प्रधानस्य तादृशत्रभावाभिज्ञचेतन गधिष्ठिरत्वेन बिचित्रप्रपञ्चचनासामर्थानुपपते: । तादृशचेतनाधिष्ठितश्चैत्र दावीद , 'सर्वयुद्धक्षपस्य आहन्यमानस्य ' इ१ि पाठो वृतानुगुणः ।