पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,३.ना.५.} बृहदारण्यकोपनि ५७ 'पदययादीनामचेतनेऽभावात् । अव्याकृतशब्दोऽप्यध्याह्नशब्दिताभ्यकशरीरक परमासपर एवेत्यर्थ इति निर्णीतम् । (२) तथा साचयस्मृतिश्च ननुरोद्भव्येति, स्मृतिपदे, “स्मृत्यनवकाशदोषग्रसते । इति चेनाभ्यसूयगवकशदोषभसत् इयधिकरणे धिसम् । तत्र हि ‘सदेत्र सेम्येवमग्न असीत्तदैवै तद्देव्यमासीत्' इत्येवंरूपभृतीनां परस्सरबिरुद्धार्थ तथ प्रतीयमानानां स्वतोऽर्थनिर्णयासमर्थानां तवपतिपदसर्वज्ञकपिलमणीतम् यनुसारेणैवाथ निर्णेतव्यः । इतरथा सांख्यस्मृतेर्मन्वादिस्मृतिद्वत् कर्मस्वरूपे' साधकशयाभावेन अनवकाशवो दोषः प्रसज्येतेति पूर्वी ऋा-- यद्वै किंच मनुरबत् तद् भेषजम्" इति श्रुतिप्रतिपादितभामण्यानां भूयविरुद्धानां भूय सीनां मन्वादिस्मृतीनां प्रधानकारणवादेऽमवकाशप्रसन अतिविरुद्ध|धाः अत: ल्या | एकस्याः सांख्यसूतेरेवानादरणीयत्वमुचितम् । मन्वादिस्मृतयो हि पैङ्गकम्येन सर्वजं परमात्मानं अगत्कारणमभिदधति । यथाऽऽह भुः-'आसीदिदं तमोभूतम्’ इत्यारभ्य ‘ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् ।। महाभूतादिवृत्तौजाः प्रादुरासीत् तमोनुदः ॥ सोऽभिध्याय शरीरात् स्यात् सिसृक्षुर्विविधाः प्रजाः। अप एव ससर्जादै तश्च वीर्यमपाङजत् । भीतासु च अहं नस्य जगतः प्रभवः प्रळयस्तथा । ‘अहं सर्वस्य प्रभवो मनस्सर्वं प्रवर्तते ॥ -- महाभारते च कुतः सृष्टमिदं सर्वं जगत् स्थावरजङ्गमम् । प्रळये च कमभ्येति तं मे अहि पितामह । 1. तुर्ष ग, रेशे। १, पेप्थक्काशवेन ग, 3, मन्न. का