पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामानुजमुनिविशनितभष्ययुक्ला [म...४. स योऽत एकैकसुपास्ते, न स वेद । अकुत्स्लो दोषोऽत स योऽत एवैकमुपास्ते न स वेद । 'अतः अस्माद्धेतोः सर्वनाम पविलोिटं पामानं विह, एकैकं एकैकनामरूपविशिष्टं जीवमुपास्ते यः?], न स वेद = स नोपास्ते | तदुपासनमुपासनमेव न भवतीत्यर्थः । उपसनशब्- मभ्यपठितवाद्विदितासनपः । उक्तं च व्यासयैर्लघुसिद्धान्ते--‘ स वेदे - यस्य, ‘स योऽल एकैकमुपास्ते ' इत्येतद्वाक्यपूर्वकटुपक्रमोपसंहरयोरुपासनशब्द, मध्ये वेदनशब्दः' इति । कुत यत्राह--अकरस्न क्षेपोऽत एकैकेन भवति । अतः ब्रह्मण एव सर्वनामरूपविशिष्टतया सर्वारभत्वात् एकैकेन नामजपेण विशिष्टः एः जीवः अकृत्स्नः अपूलों भक्तीयर्थः । एकैकेनेति इत्थं भूतक्षणतृतीया । तस्माद्धेतोःअस्मेत्येवोपासीतात्र ते सर्व एकं भवन्ति । एकैकनामरूपं जवं वि:|य सवैनामरूपभाजं परमात्मानमुपासीत । अत्र परमामनि हि यस्मात् सर्वं पदार्थाः शरीरसथ एकं भवन्ति । न तु स्वरूपैक्यम् जडाजडयोवयासंभवात्; शरीरशरीरिणोश्च पृथविस्थस्य:धभावेन एकवल्यवहारस्य इष्टचदिति द्रष्टव्यम् । ततश्च देवदत्तस्य। म। यज्ञदतस्यामेति किञ्चित्प्रतियोगितयो पासने हि न सर्वान्तर्भावः , आमचेनैवोपासने संकोचत्रभावम् असहचित सर्वत्भवं लभ्यत इति भावः । यद्वा--स योऽत एकैकमुपास्ते न स वेद । यस्मान्नामरूपात्मक प्रलविशिष्टं अल, अतः यः एकैक विशेषणांशं विलोध्यांशे च पृथक्सद्धतयो अस्ते, न स वेद । तत् उपासनमेव न भवतीत्यर्थः । कुत इत्यत्राह-- 1. स य इदरत्र प्रथमपल्या गै. कोशे नास्ति । व्यासायैरिति । अत्रोचुतः श्रुतप्रकाशिकपाळः प्रकृतोपनिषानुपर्यनुयारी । क्षुभितभावभक्षिकप्रन्थाहन मुद्र-क्षुःप्रकाशिराटस्क्म्प इयरामनीम । देववतस्यात्मेति । देबदक्षशरीरार्पयर्थः । एनामकरत् ओक्षशत्युपासनेचे देसमेयेवंरीयपस्थम्; न तु आत्मेति । केवलेश्मशब्देन हि औषनिर्देश में इस राशयः । अत्राख्या पक्षान् यद्रेति । अन्यसामग्गोमिथुने न अर्थमिति