पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औरणमशुषश्वनिविरचितभाषयुका छ.... स एष २ प्रविष्ट आनखाग्रेभ्यः, यथा क्षुः क्षुरधानेऽति स्वाद, विश्वम्भरो वा विश्वम्भरचुलाये। ध्यातेित्यर्थः । स्यान्नियतेयत्र कर्मकर्तरि ऋकारः । कन्नराशीर्षे गौरवात्; " तहमानं स्व्यकुरुते / नेनैकधुर्यात् । उक्व भगवता भाष्यकृत-"तदेण विभकनामयं जल 'वेशं सत्यसमं स्वेनैव विभक्तनामषं स्वयमेव व्याक्रियते। युच्यत" इति । ननु अध्याकृतमासीदियन कमाययस्य कर्मार्थकत्वमेव बलव्य; न तु कर्मकर्तार्थकत्वम् । न च कर्मकर्तर्यपि कर्म=|वेन क्तभययसि द्रस्चेिति वाच्यम् - छतस्य यः कर्मणा तुल्यक्रियः कर्ता, तथैव कर्मवद्भावविधानात् । य' सर्वेषु कर्मवद्भाधात् अवश्यं कर्मण्येव ते वक्तव्यः । ततश्च 'हदवैलप्याय व्याक्रियतेत्यत्रापि कर्मण्येव ळकरोऽरिवति चेत्र – एबकरेण न्तरव्यवच्छेद कीन्तराक्षेपे गौरवात्र व्याक्रियतेति ळकारस्य कर्मकतं’. गभ्युपगन्तव्यलाय , वैरूप्यस्यापि सोढव्वात् । मन्वामिनः कथं देवमनुष्यादिनामलपक्वम् , देवमनुष्यादिशरीरे तस्य अमीनदावितीभ छ म्यावर्तयति स एव इह प्रविष्ट आनभ्यः ः अपहृतुशरीरकः सः पूर्वमासशब्दितः मम इह कार्थवर्गे आनम्याः प्रविष्ट कारणावाय चिदचितोयीप्य सितवत् कार्यावस्थायामपि तयोः परिपूर्ण एष सित इत्यर्थः । प्रविष्टः । अन्तर्यामिरूपेणेति शेषः । तत्र दृष्टान्तमाह यथा दुरधानेऽनहित थतेऽस्मिनिति क्षुरधानश् [-अधिकरणे यु-] क्षुरकोशः । तसिन यथा शूरः अअट्टिः पिहितमबिष्ट, विषं विभतं वैश्वानरसिंहपेणेति विश्रुमः अग्निः स बिघीभरादेः कुलये नीडे -वारुणीति यावत् - यथा सिंहितभविष्टः संक्षा 1. शं, पा. 4. कृपर्षखलभै. क. ४. सर्वपाप.ग. 4. रामक्ष , , अधः । हः तस्य क तदशि न शुकेति । । महमयं निशिरे प्रसूणि न साक्षा, किन्तु शरीरमभात् । न वा लगः । ऽकि अवमानवेऽपह्नगमादिषुष्यते स एष की। ड