पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ38 } झषारण्यकोपनिषत् ।

  • न पश्यति' अकृत्स्न हि सः।

प्राणशी प्राणो नाम भवति, वदन् शक, पश्यैषड्, भूषर ओवम् , मन्वानो मनः। 1. रयतश. में प्रविष्ट इति पूर्वेणान्वपः । तत्र पश्यकृत्स्लो हि सः । पतिौल्वन् सर्वस्वरूपस्यानं परमासनं न पश्यति, सः अकृत्स्नः अपूर्णस्वरूपः। बसफस इति यावत् । परमात्मन एव सर्वनामस्पषत्वमुपपादयति प्राणंगेव आो नाम भवति-कर्मनामान्येष । प्रागनेत्र प्रणनक्रियां कुर्वनेव परमात्मा मापनाम भवति । आणितीति प्रण इति व्युत्पतेरित्यर्थः । वदन् बाक् =वदनक्रियां कुर्व नेव वाङ्नाम भवति । वक्तीति वाक् । पश्यंश्चक्षुः = दर्शनक्रियां कुर्वन् सु मीमा भवति । बष्ट ति चक्षुः। भृषन् सन् ओ भवति । शृणोतीनि]ि श्रोत्रम् । मन्वानः मननं कुर्वनेव मनो भषति । ममुत इति (हैि] मनः 'तान्येथानि प्रणादिनामानि अस्य परमात्मनः कलयकादिवत् कर्मसामान्येव । अतः स परमामैव भगवागाविवश प्रजनयदनादिकर्ता, तथा ततच्छब्दभक्ति निमित्तभूतजातिगुणक्रियायाश्रयः स एवेति तवैव तंतलपट्टतिनिमिषकबरचाब्ध 1तानी’ म्यारभ्य अषगन्तब्य 'स्थाने'तन्येतानि प्रणादीनि पलस्य , नामानि पाच शशदिगत् कर्मनामान्येद्यस्य अन्तःप्रविष्टभ्य मरणथैव। अतः सर्वगामश्रमः पलाशनऽत भावः स्येतावदेव ग. ओशे । अमेधियुकः । एषः तदेवमिथुकः | अकृतो हि व ति तथयः . परामसिंहयोगदेबागरसंभवात् न पश्यतीयत्र यष्ठम्दाध्याहारेण तत्प्रतिभुगनिषत्रं तवेपते । अपूर्णरक्तप इति । इKनस्तु तं पश्येत् । कुल में मनआविरामयाः अथ । संगताविति षष्यते सप्तदशभुगियाम् । एवं यमागळूरुलभपणतया प्रगा नभसूरनपथाबुलितात , पूर्वाश्रयं प्राणाधीन प्रकृत, प्रणालि अगदानार्थमाह सा सांप्रतमुपपाद्यमानानां अश्नमिषभ्यतयैव प्रर्यक्रमिति केमोषनिषद्युतीति भवेन्नई. प्रभाष प्रणार्यांना विशिष्य मणेन परममनः सर्वान्तर्यातिं दर्भपति अपनेचेति । प्रणादिगतुं समं तावत् प्रगनार्यक्रमातृजंश्स्य तकियाकरणए । सा हि परमाण गमरणमुपपादम् । ता तव अयं प्रयकक्रियाउँवमादाय तृपाते। ए हैि संत झुख्य