पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  1. .३.न.५.]

बृहदारण्यकोपलिझ ५३१ तदिदमप्येतर्हि नामरूपाम्यामेन व्याक्रियतेऽसौनामायमि’रूप इति । आनैव व्याक्रियतेत्यर्थः । तदिदमप्येतर्हि नामरूपाम्यामेव व्याक्रियतेऽसै नामऽयमिदंरूप इति । अनेन वाक्येन सृष्ट्यादिकालिके अअपयश अब्बा ममधष्याकरणे सुमहंलाय निवर्शनमुच्यते । तत् = पूर्व तथा नभशपाभ्यां आकरणाद्धेतोः एतदपि इदानीमपि इदं उपद्यमानं चराचरूख्यक्तिम्, इदं योऽयं एतादृशसंयानवानयम् असौनामा देबढतयज्ञदतादिनामवानिति नामरूपा भ्यामेव व्याक्रियते । इयमेव आदावपि नामरूपाभ्यां व्याकरणमवधेयमित्यर्थः । उभयत्र, असीनामेति छान्दसोऽछ। अदोनामेति वक्तव्येअसौनामेति लिनुप्रययोऽपि छन्दसः। ततश्व नामरूमवत्वमव्याकृतशब्दितस्य बसणः सिद्धमिति सर्वाणि च नामानि तमधृतिनिमित्तभूतानि च रूपाणि तदीयान्येव । अतः इदमादिश्वैरपि तयैव निर्देशसंभवात् आत्मैवेदमग्र आसीदित्यभेदनिर्देशे ननुपपतिरिति भावः । नामरूपाभ्यामेवेत्यत्रैवकारो भिन्नक्रमः । तदैव नमपाभ्यां स्वयमेव आत्म अर्पः। इयमित्याग्रभुसारेण जीवनिर्देशः। पूर्वो आत्मा जगदभिप्ताष्पातप्रयाल मासीत् । तत् स आत्मा नामरूपाभ्यामेव इ१ क्रियतेयर्थ इति नानुपपतिः । छान्दस इति । गहुँ नामशब्बस्य समाख्यायोगप्रसिदघथैकत्वम्, ‘रामो नाम अनैः श्रुतः,' ' प्राणनेत्र प्रणो नाम भवति’ इपादौ दृष्टमिति असौ नाम ईक्वदिनंभ इयर्मेऽस्तु । न । अयमिति देता देहीतव नासथदेग नाम गृहीत्वा तद्विशेषणमेवासावियस युक्तम् इदं तिषदिति । भिन्नक्रम इति। नतु इदमभ्येतर्हि नामरूपाभ्यामेषेयत्र एवकारो न नियमः । तथासति तनुमूपिग्डादिकं खयमेव नामश्वमाभ्भां ब्याक्रियते इयर्थस्यापत्तेः । अतथापि पश स्थानमेवास्तु । नामक वे ध्याक्रियते, न तु नामान्तरवांच्यादथाविरूपद्रव्यान्तरविशिष्टं स्याक्रियते रति ताईप्तनिराकरणमेवरफळमिति चेन्न -कणैस्परमनध मेद इति अपरिहार्थायल संदर्भय, तदेव नामरूपाभ्यां व्यक्रियतेत मिभकमत्वे तस्य स्पष्टं प्रतीतिनियाभयाव । तदैः येषधरेण तद्भिनं नाभवर्धयेताधल्लभ्यते । अत्रैकमैक्थक्षयः खथमेवेयंशस्तु मस्तु विमसिद्धः । आत्मनः कर्तृवस्य सञ्चयात् आस्मन नामरूप बोवी नूफैक्षगिरिः । मूपिण्ड नामसववियुक तु न तत्विषापसि; मूरिवस्यार्जुNषात् । क्रि तक व्यन्तरनिषेधमाशाम् ? इह भपतिरिति । ननु तर्षि मेन्तरार्थाननामरूपम्यमरणक्षमाहिति चे-मैत्रेदमिति तदा कन्नषेधात् , ‘ तमामगं समझत' रति भूयन्तरतध सँगैक्यनिधयत् । एष त्रयीभिश्चयः मेषेष अरपिधायमभि गृअॅक्यालेल्या