पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ श्रीनामनुशनिविविभाष्ययुला [अ.., तवेदं तदैव्याकृतमासीत् । तथामरूपाभ्यामेव व्याक्रियत असे नामाऽयमिदंरूपं इति । भ्नु आमैवेदमग्र आसीदित्ययुक्तम्, ‘‘यदिदं विश्वं मिथुनम पिपी लिकाभ्यस्तसर्वससृजते ' ति दृष्टतया निर्दिष्टस्य मिथुनादिरूपस्य प्रवस्येदंश दनिर्दिष्टस्य अअमिलत्वेन ‘आत्मैवेदमग्र आसीदिति वर्णयुक्तपादित्याशङ्क्षय इदमादिनामरूपभावादिदंशब्दवाच्यमपि तच्छरीरं व्रतैव । तस्य च आत्मैवेदमत्र आसीदिव्यामशब्दवाच्यसुक्ष्मचिदचिद्वैशिष्टमभेद उपपधत इत्येतदर्थोऽत्र '() सन्दर्भ आरभ्यते—तद्वेदं तच्याकृतमासीत् तंजामरूपाभ्यामेव ध्याक्रियते। ईशब्दो वृत्तार्थसारणे । तदिदं मिथुनादिऋक्षणं जग तर्हि तदा|=पृष्टैः प्राक् अध्याकृतमासी-अर्थतमासीत्, अब्यक्तशरीरकं ब्रह्मासीदित्यर्थः; नामरूपाभ्यां न व्याकृतमित व्युतया अव्यातशब्दादव्यक्तवचनत्वात् । अग्रक्तवच नामलए विशिष्टतथाऽनभिव्यज्यम् । अव्याकृतशब्दस्य तच्छरीरकब्रह्मपरवे युक्तिः सम नन्तरमेव सद्ययिष्यते । तदेव अव्याकृतशरीरं ब्रौद-नामरूपाभ्यामिति भाषे तृतीया-नामरूपतया व्याक्रियत व्याकृतमासीत् । व्यङ्ग्यमुपसद्मभ्याम्, विविच्य समन्तात् कृतमासीदित्यर्थः । तदेव दर्शयति-असीनामायमिदंरूप इति । असैनमा देवमनुष्यादिनामा, इदंच्पः करचरणादिरूमानियेवं अयं पूर्वात 1. एतदनन्तरं ग. कौले, आगो मथुवे तपुत्राणाममर्यवं सनन्दनाईिवे छि शायरस र्म ’ इति प्रक्षिप्तमस्ति। 9, तद्र्योत्तरसंदर्भ इति स्यात् ? एतदर्यं प्रन्धसंदर्भः ग. एष सनादिवद्गुष्ठं प्रति इतःपरम्, आत्मनिमेघोपासीतेत्येवोपदेष्टव्यम् । मधे तत्रेदं वक्ष्यादिई प्रसक्तमन्तःपरिहारार्थम् । तदाइ नन्विति । 'नाभ्यश्मनो पश्यदितिं प्रागुजपाश्रयवृदैिरेष छूतेत्यभषमा आनैषेकिन समानाधिकरणनियोज्ञ पषभः; यद्वा प्रपतेः ऽिस्मीतिभणध उपचतािर्धकम्' इति मतिव्युदासार्य हवे मियादिकमिति भावः । नान्यदिवत्रान्यव विशेषणीभूतश्चतुर्मुखान्पत्ररूपं बा प्रकृतविशिष्ट पिबतीत विषयलाभस्मकपारिभाषिकुमेयरूपं शं वैभवं वेति भाष्यम् । तदिखूमिथुनदिठक्षणे जगदिति । ननु विदम्मिस्यश्य जगद्यर्थम् अवषो ब्याकि थभणनं कर्म लभ्यते । इच्थ। अपकृतपदस्य धब्या/तशरीरकबलेयर्थस्वकार । ‘व एषह प्रeि' इति स तिषंदेल चेतनपदृणात् , पूर्वं तस्लोवेलकमध्वा । षस्तुतः इमियै मिथुनादिलक्षणे प्रगचिली। स्यामेवेदाध्यवृक्षः त्रश्स्यिस्य आरमैपेदमिति अज्ञात