पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५.३.४] हाIण्यकोपनिबँ । सैषा भक्षणोऽतिवृष्टि, यठेयसो देवानसृजत । अथ यन्मर्षस्सन् असतानसृजत, तसादतिमुष्टिः । अतिसृष्टयाँ हास्यैतस्य अषति, य एकं वेद ।। ६ ॥ ५ १ सैषा ब्रह्मणोंऽतिमुर्हिर्यच्छेयसो देवानसृजत । यत् यसा श्रेषसः श्रेष्ठन् ऊर्द्धरेतसः सनकसनन्दनादीन् देवानसृजन, सैषा ब्रह्मणोऽतिवृष्टिः। अतिशयिता विरतिसृष्टिः। कथमतिशयिससृष्टित्वमियत आह-अथ यन्मर्य सममृतानसृजत, तस्मादग्निसृष्टिः । अथ यत् यस्मात् प्रजापतिः स्वयं भर्यस्सन् मरणधर्मं सन् अमृतान् मुक्तियोग्यान् ज्ञानवैराग्यादिसपत्रान् सुक्षम् सनलसनन्दनादीन् असृजत, तस्मात् सा अतिदृष्टिरियर्थः। 'अतिवृष्टयां तस्यैतस्यां भवति य एवं वेद । य एवंप्रकारेण ज्ञानवान्, स एतस्रो अस्य तुर्मुखस्य अतिसूत्रै हैं मसिद्धः मुख्यो भवतीत्यर्थः । ज्ञानवैराग्यमुमुक्षासंप भक्तीति यावत् । ६ ॥ एवं दृथिविंसृष्टिञ्चोखा । उपरि अतिमुष्टिपदेनापि विसृष्टैरेष बिबर्शितवे नामन्तरनिर्देशन बैचयन, प्रजापडेभीडैत्रनिर्देशपूर्वमग्न्यादिदेवानाममृतलस्य मर्यः सम्नसून् इति क्ये विलक्षणायगाध आक्रमुपेत्य सनकादिविषयतया व्याख्यति सैषेति । अत एव श्रेयस इतीि वेषान्तरष्यामर्तकें विशेषणं द्वितीयान्तम् ; न तु एवम्यन्तं प्रविशेषणम् ; बैयत् । में बैदकण्ठियाँ इम्दानां प्रेपोल्पानुविषयश्रवण सिरेति8BF गम्आर्यस्याभूतसूरिकया सहयोगात् । तत्र भूत्रापेक्षया द्युक्षनेऽतिशयादिमया अयोनिसंभवाः। तथा च अभ्यञ्जभृयजेति पहिNष्ठस्य इगत्, ' ofई कर्ष भाथ मित्र सनक्षयिब भयमिति शपनापेमारम्भमिति भावः । व किये ' म ए वे 'तिं फलार्थतनं प्राप्युषामातुबनुकूठ एचितग्यः; देखभाबक्ष हेपयत्तदुपेक्षितम् इति स्वध । क्षेत्र मामेव युक्षुभ्यत । TA