पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० और रामानुजमुनिविरचितभाष्ययुष्य [अ.३..४, ! यदिदमङ्गणं यजामुं यजेत्येकं देवर, पतस्यैव सा पिवति । ए उ देव सर्वे देवाः । अथ यत् किदमाद्रेर, तेंव् रेतसेऽसृजत । तदु सोमः । एतावहा इवें सर्वम्, अभीत्र आदध। सम एखअमग्निरशदः। सष्टोऽर्थः । तद्यदिदमाहुष्ठं यज-विसृष्टिः। तत् तस्माद्धेतोः परे याज्ञिकः अमुं यज अमुं यजेति यदिदं क्षत्रमेकैकं देवं इब्रादिल्शणं निर्दिश्याऽऽहुः सा तद्वचननिर्दिष्टेन्द्रादिदेवविषयिणी सर्वा विसृष्टिः विविधदृष्टः एतस्य प्रजापतेरेख । {' अभिज्ञः। सर्वदेवतासृष्टिरपि प्रजापतिरुचेंकैवेत्यर्थः । सर्वेख यध्यदेवबाण संयधीनसताकवादिति भावः । एष उ क्षेत्र सर्वे देवाः। अत एव तद्यष्टादेव सर्वे देवः एष उ दोघ एष प्रजापतिरेव । कार्यकारणयोरभेदोपचारान् तथोक्तिः । अथ-रेतसोऽसृजत । अथेति वाक्यान्तरोफ़मे । यतिबेदं कार्य भाई द्रवरूपं यते, तद्रेतसोऽसृजत-तेन् रेतसा ‘ प्रजापतिरसूयतेयर्थः। 'शिक्षयेतो रेतस आपः । इति श्रुतेः । तदु सोमः । ऽवधारणे | तदु ६ तद् द्रवद्भयमेव सोमः सोमरसः । एतावद्वा इदं सर्वम् । इदं सर्वे कार्यजातं एतावद्दे एतावदेव। किं तत् ? अभं चैषामदधअदामकमित्यर्थः । सर्वस्य जगतोऽनलदमक अम्लीयोमासमकवमायातमियइसोम एवजमग्नि रगः। सोमस्य भक्ष्यमाणस्त्रदशदम्, अनेस्तद्ददृकतया अनॉदर । अतो जगत् अग्नीषोमरमकमिति भावः । 1. कुण्डलिनं क. ओशे । ४, रेतसः ग. इत्येवंरीय सर्वे देवाः तझ्झांश एष भाच्या ईआइ तत् यदिदमिति । प्रादुर्भूपंजी यजेति कथनं परदेवतैक्षन्यं परित्यज्य ये काम्यकर्मप्रवणाः, तान् परिहसितुम् । अयेयादि॥ धु मनुषभादिरूपेण भूत्वा मिथुनीभूय रेतस्सष्टं सर्वं प्रकरान्तमुक्षत् अग्न्याधेर्विलथुणमिति प्राप्यते । तदु स्रोत इयादिना अस्मभवं पेखानामआइव सूच्यते । मौर्य स' समेनष्याचितं साधु भवंति, मोजाः सर्वे अग्निदेवेनोरनिधेडेनोपहिताः भुवत इति अभा आहषं सर्वमिदमनीषौसमी भवति । एकैकोऽप्ययममाथि खोमःतृकथयात्रीि

  1. ति भाव्यम् । अत्रेति. सोम अयन्समेयमिति पत्रे सब्रेतस इत् पदम् ।