पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद१] हदारण्यकोपनिषत् ९९ सोऽवै (वे)दई वाव पुष्टिरसि, ऑहैं हीदं सर्वमठ्धीति । ततः वृष्टिरभवद । खुट्थ हास्यैतस्य भवति य एवं वेद ॥ ५ ॥ अचेत्ययमन्थ स सुखाच योईताभ्याञ्चाग्रिमसृजत । तैसा देतदुभयमलोमकमन्तरतः। अलोमका हि योनिरस्तरतः। सोऽवै(वे)दहं वाव सृष्टिरसि अहं हीदं सर्वमसुधीति । हि यस्मात् अहं इदं सर्वं जगत् असृक्षि दृष्टवानस्मि । तस्मात् अहं वाव अहमेव गृष्टिः। सुज्यत इति दृष्टिः जगदुच्यते । अहमेव दृष्टिरिति, [मधुष्टमिदं बमवदमेवेति] स प्रजापतिर्वै(३) ज्ञातयानित्यर्थः। ततः सृष्टिरभवत् । यदाद्धेतोः अनपतिः अहमेव सृष्टिरित्यभेदोपचारेण स्वसिन् इष्टिशब्दं प्रयुङ्क्त, ततः स सृष्टिगमा अभवदित्यर्थः । वृष्टयां हास्यैतस्यां संयति, य एवं वेद । य एवं सृष्टिनिरुद्धे वेद, सः अस्य प्रज्ञNपतेः एतस्यां सुरैौ=जलमुष्णै इ प्रसिद्धः मुख्यो भवतीत्यर्थः ॥ ५ ॥ अथेत्यभ्यमन्थन। स चतुर्मुखः अयेति नकळशब्दोचारणपूर्वकमभ्यमन्धत्। स-अनुबत । एवं मुखाच हस्ताभ्याञ्च मन्थनं इवा। योनेः कारणभूता भुखम् इताभ्याञ्चभिमसृजतेयर्थः । तस्मादेतदुभयमलोमकमन्ततः । एतदुभयं कारनिर्मन्थनसधनमुसहसामकमुभयं तस्मात् अग्नेयनिवत् अन्ततः मध्ये अलेमी लेमशून्यमित्यर्थः। अनियोनिवत् मुखस्य हृतयोश्चस्तरतो लोमशून्य सिद्यथै योनेरन्तरतो निहॅमफर्मसिद्धिं दर्शयति-अलोमका हि योनिरन्तरतः। 1. कुण्डलितं, झ. को, दृष्टयाँ भवनम्र प्रगेव दिवि झेिपेण भवनं कव्यम् । तै हावतो गृहीत्वाऽs ३ प्रसिद्ध इति । अभ्यभनषदिति । अभिमन्थनं स्वेति चेत् हस्ताभ्यां मुखस्यैवेति शङ्करम् । पुत्रस्य इत्येष योनित्वकथग औरणि मध्यभानवं गम्यते । लोकप्रसिद्धं फूत्कारनिबंधनसाधनक मयि संभवपरिणयमत्रोल । मुखमषनागशत् तदस्थोऽग्निरेधि देनाविर्भावंत