पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ श्रीरन्नरमनुज्झनिविरचितभष्ययुक [अ३., सो हेयमीक्षतेकथन्नु माऽऽमन एव बनयित्वा संभवति ? इन्त रेिऽसानीति । सा गौरम, ऋषभ ठरः । ताँ समवाभवत् । ततो भावोऽजायन्त । घडतराऽभव, अधथुष इत; गर्दभीतरा, गर्दभ इतः। ताँ हमेवाभवत् । तत एल्फमजायत । अजेतराऽभवत् । बस्त इतर अविरितरा, मेष इतः । तांत समेबाभवत् । ततोऽजावयोऽजपन्त। एवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यःतत् सर्वमसृजत ॥ ५ ॥ सो हेयमीक्षाञ्चक्रे। साउ ह इयमिति पदच्छेदः। सेयं ह प्रसिद्ध शतरूपा कन्य ईक्षाञ्चक्रे इधमचिन्तयदित्यर्थः । विन्ताप्रकारमेवाह-कुथन्नु माऽऽमन एवं जनयित्वा संभवति । तु इति विती । कथं नु=कथं वा मा म आश्रम एवोलणय संभवति उपपागच्छति । इति विलयंततस्तन्नोपमं निश्चित्याह-इल तिप्तनीति । इन्तेयुपथदर्शनहरें । तिरोसानि जायन्तरेण तिरोहिता भवानीति निश्चितवतीत्यर्थः । इतीशिव सा शतरूपा गौरभवत् । वृषभ इतः। इतः मनुः वृषभः पुंगवोऽभूत् । तां गोयां अक्षां समेवाभधव समभवदेव । पुनरपि मैथुन्सुपगतवानित्यर्थः । ततो गावोऽजायन्त । स्पष्टोऽर्थः। बडतराऽभवन् । इतरा शतरूपा बळा अश्वा अभवत् । अश्वघुष इतः । इतरस्तु मनुः अश्वघुषः पुरश्वोऽभवदित्यर्थः । वृषः="खूष सेचने'-रेतसेफयर्थः । गर्दभी-एकश्म जायत । अश्वाश्वतरगर्दभास्याः (भादयः) अजायन्तेयर्थः । इतरत् स्पष्टम्। अजे तत्राभवत्रस्त हरः । अस्याः छागः। तां तां समेवाभजत् । [त तामिति वीप्सा तां अजां तां अविध समभवदेवेत्यर्थः। ततो-असृजत । तस्य] स्पष्टोऽर्थः ॥ ४॥ आरमन एव जनयित्वेति । ननु अत्र उत्पन्नविराट्छरीरे मिथुनाआरे वैिधाभूते शुनासो गईअंशन्तरं शतमं समभवत् । न तु ब्रह्म । तव यमुच्यते बारिसन एव नधित्वेति । उच्यते । पितैव पुत्ररूपेण आयत ईयुभयोरभेदकल्पनयेदम् । आता है। विशुद्धये गौरविलगती एकमाहेति भाव्यम् । अत एव श्रीविष्णुपुरणे, ‘ततो भऽमीभूतं पू लागभुगं प्रभुम् । आरमानमेव तत् प्राजापत्ये मनु' मिति मनै तहमेदोकिः । गङ्गा भनोल सस्यात् शरीरविभाजकवानयितृत्वम् । यद्यपि, ‘तपोनिभृतकमा 'मिति, वे' इति न वषपरिहारकाक्षरपसिनौ संभषो न दोषाय - अथापि खरोषपरिहाः आपि कथाितिरफ, पूर्ववसनाङ्कता मनस्संकोचादेवमभिसंधिरुपण इति ।