पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.३.५.] इदारण्यकोपनिषत् ततः पतिध पती चाभषताए । तदिदमर्धचूगलमिव ख शति ह साह याज्ञवल्क्यः तसादयमेकांशः (आकाश) स्रिया पूर्यत एव । तु समभवद । ततो मनुष्या यजायत ॥ ३ ॥ ४७ ईति । श्रीभागवते च ‘क्य रूपमभूद्वैधा यत् कायमभिचक्षते ।। ताभ्यां प्रविभागाभ्यां मिथुनं समपद्यत ॥ " इति । तमादिदमर्धथुगलमिव ख इति ह साह याज्ञधन्यः । तसादेतोः इदं शरीरं स्खः स्वस्य -- आमन इतियावत् । विमतिपययदछन्दस:- विवाहात् अ अद्भर्तुगलमित्र अष्टविदलमिव इति ? याज्ञवल्क्य आह त उक्तवान् । तसा दयंनवांशः व्रिया पूर्यत एव | यसात् बिबहा लागार्जुबिबळस, तसादेशः पुरुषशरीरार्धभागः विवाहे सति क्रिया पूर्यते । “ अह्नों व एष आत्मनो व पी " इति श्रुतेरित्यर्थः । ‘आकाशः स्त्रिया पूर्यत इति पठेऽपि आकाशः । पूर्णयावकाश इत्यर्थः । तां समभवन् । तां शतरूपयां आसनो दुहितरं स प्रजापतिः समभवद् वैशुन्यमुपाप्तवान् । ततो – अजायन्त । ततः तस्लात् समतु मनुष्या' उत्पन्ना इत्यर्थः । उक्तव विष्णुपुराणे "शतरूपश्च तां नारीं तपोनिधीतकल्मषाम् । स्वायम्भुवो मनुर्देवः पील्वे जगृहे प्रभुः ॥" इति ॥ ३ ॥ शतरूपाति लोकप्रदर्शनेन । तस्मादिदमधेङ्गलमिव स्व इति । मृगढशब्दो त्रिभुरार्ष इदानन्दगिरिः। चूगलं बिइठम् एको भागः। अर्धभूतं दृगलमर्षवित्। तस्मात् अशोपमदिरावरीरे एवं दर्शन, इर्द लङ्गिपुरुषशरीरमपि स्वः संपरिष्वक्त्रपुमस्सुक्षय स्पेनैव सशब्दामशब्दवाच्यस्यार्थबिदब्धैरूपो भागः । विभज्यत्यय इति । खशर्यात् परस्य ४ Fः प्रत्ययस्य आदेश बिना प्रयोगे ख इति रूपं भवेदपि । तदपेक्षय शयघाश्चत्वाथ व्यत्यय एव युकः । स्वशब्दोऽमरखरस नपुंसञ्चच्छिन्न इव ; मेदिनीकोशात् पुलिोऽने । 'पूर्वादिभ्यो नवभ्यो वे ' नि सूत्रात, खशब्दस्य स्वे इति सप्तम्य स्मामिति वे आत्मनि भईथुगलमिवेपि सुवम् ।