पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरन्नरामनुबमुनिविरचितभाग्ययुक्ता [अ..ना., स वै नैव रेमे । तसादेकाकी न रमते । स द्वितीयमैच्छत् । स शैतावानसि, यथा स्त्रीपुमांसौ संपरिष्वक्तौ। स इममेवात्मानं वेषऽपातयः। स वै नैव रेमे । सः चतुर्मुखः नैव रेमे । इष्टार्थसंयोगवा प्रीतिः रति; तां न ब्धवानित्यर्थः । तस्मादेकाकी न रमते । यस्मादेकविनश्चतुर्मुखस्य य न रति, अत एवाप्यसहायस रतिनोपलभ्यस इत्यर्थः । स द्वितीयमैच्छत् । सः प्रजापतिः द्वितीयं स्तुमैच्छदियर्थः । स हैतवनास यथा । पुमांसौ संपरिष्वक्ती । दृशब्दो वृतार्थसरणे । यथा- लोके नपुंसौ पयर्थं संपरिष्यते - अपरिमणं सताम्, तपरिमाणो त्रिवृद्धो बभूवेत्यर्थः। स इममेवाऽऽत्मानं वेधाऽपानयत् । सः प्रजापतिः इमं विद्यमामानं शरीरं द्वेधा अपातयत् । ततः पतनादेव पतिपतशब्दवाच्यौ दंपती अभतामित्यर्थः । उक्तञ्च श्रीविष्णुपुराणे ब्रक्षणोमूहान् कोचः त्रैलोक्यदहन्क्षमः । अकुटीकुटिथत तस्य च्छटात् क्रोधदीपितात् । समुपस्द स्द्रो मध्यवर्कसमप्रभः। अर्धनरीनरवपुः प्रचण्डोऽतिशरीबलान् । विमजाऽऽमानमित्युक्ता ते ब्रहाऽन्तर्दधे ततः। तथोत्रोऽसौ द्विधा सत्वं पुरुषर्च तथाऽकरोत् ॥" भयय चतुर्मुखद्वयोपपादनीयत्वेऽपि अरतेः परमात्मनि साक्षादप्युपपादनं भवति । खळे: प्रक् सुधृषधीनीलारसानतुभषरूपाया अरसे पुचवात् । अत एव परमारमविषयतया एतद्वाक्यमणं चोभयविषु । पहननादेवेति । पतिखच्दौ पतधातुमादाय निर्वाच्यामिति भावः । एवं पतनपृथुकः परिपतीशष्यप्रयोगविषयभामयोः तयोः प्रसिद्धपतिचपलोरवे अभ्यभूतामियुतं भगति । मन्महान् क्रोधः, सनक्षदिषु वीतरागेषु सृधिषिमुखेषु लोके प्रधार्मितिभिरतरंगव । जर्षनरीनरवपुरिति । अर्धनारीश्वररूपं प्रधा पादादियिरोन्तं एकोऽपुरुषाधार अन्यतर्जनारीमयश्च, तये नार्षः; बेि पूर्ण नारीषुरेकं नरपुरेश्व लिथः परिष पिण्डितमेकं यथा स्यात्, तथा पूर्णनारीनररूपधंद्रयविशिष्टमिल्लर्थः । प्रकृठमूर्ध्यनुरोधी । एवं आते पुत्रं निषध पृध टुमग्विभज्य विभवसारीरात् त्रेधांशाधनार्थमझदा शरीरार्थाः भिव्य पृषषधीय क्षेष्वेवं गतेषु तत् नरपुः द्वयम्भूरूस्मात् पूर्वमाविर्भूतं अदमासीत् । अस्यैष शम्भु मनुधेन अपनं समनायुषा उंगममा अरुण विहितम्; बट् ति