पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मॅ..ओ.४.] वृहदारण्यकोपनिषत् ४५ ओ औ )षति ह वै स ते योऽसात् ढ् बुभूषति, य एवं वेद ॥१॥ सोऽपिमेत् । तस्मादेकाकी विमेति । स हायमीक्षाञ्चक्रे - यम दन्यभास्ति कृसान्लु भिमेमीति । तत एवास्य भयं घीयाय । कन्नाड्थ मेघव १ द्वितीयादै मयं भवति ॥ २ ॥ दनस्य फलमाह-औषति है वै स तं योऽसासूत्रं बुभूषति य एवं वेद । । एवं पुलवनिरुक्मिं वेद निरन्तरनुसंधत्ते, स तमौषति वहति । ऊ 'मित्याह योऽसत् - पूर्वं बुभूषति श्रेष्ठो भवितुमिच्छति । योऽसाद उसका श्रो भूयासमितीच्छति इत्यर्थः । विजिगीषं तिरस्करोतीति पण्डितार्थः ॥ १ ॥ सोऽविमेव । सः अहत्तम। चतुर्मुखः अविभेत् आमन एकतिां दृष्ट्वा अज्ञानभयाविष्टोऽभवदत्यर्थः । अत्र स इति न क्षमपकृतस्य परमात्मनः परामर्शः संभवति, तस्याइतपाप्मस्वेन भयसंबन्धाभावादिति द्रष्टव्यम् । तसादेकाकी बिभेति। अत एव हि लोके अयनोंऽप्यसहायो विमेतीत्यर्थः। स हायमीक्षाञ्चक्रे। इशब्दः वृनार्थस्मरणे। सोऽयं तुर्मुखः एवीक्षाञ्चक्रे धमचिन्तयदिएर्थः । किमिति ? धन्मदन्यत्रास्ति कसाख़ विमेषाति । यत् यसाडेतोः मत् मनः अन्द् मग्न तिद्वंद्वि बस्विह नास्ति, कुतोऽहं विमैमीति । लोके हि प्रतिद्वंद्विसवे असायचे भयहेतुः । तदभावे तु असहयत्वं न भयहेतुरिति भावः । तत एवास्य भयं वीयाथ तत एष विवेकरूपत् ज्ञानादस्स हिरण्पभर्भस्य भयं वीयाय वीतमित्यर्थः । उक्तमर्थ श्रुतिः स्वयमेवानुमोदते-फसाध्यभेष्यन् द्वितीयादै भयं भवतीति । द्वितीयस प्रतिद्वन्दिन एव भयहेतुत्वम्, अतस्तयैवाभावे कुतो भयं प्राप्यतीति भावः । हिरण्यगर्भस्सापि शरीरपरिगइनन्तरमेव मयोपतेः शरीरित्वं कष्टमिति भावः। अत्र अद्वैतसाक्षाकाराद्यं निवृतमितेि नार्थः । तथासति आतेखस्योतरत्र ‘नैव रेमे ’ इत्यादिना अरतिरिरंसप्रतिपादनविरोधात् । प्रारब्धवशादतिरिरंसनु वृौ भयमपि तद्वशात् कुतो नानुवर्तेतेयातां तावत् ॥ २ ॥ , f¢मि. के. १, अयमेऽपि च । पूर्वो बुभुतीय पूर्व बनिमिडीयर्थासंभवात् अर्थान्तरमाह भैश्च भद्धिः लिच्छति ।