पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ औरफ़रमानुबमुनिविरचितभाष्ययुक्त्यं [भू..A.१, तसादप्येवमन्त्रितेऽइमयमित्येवात्र उवाऽथान्यभाग प्रव्रते यदा भवति । स यत् क्ऽसान् सर्वान् सबन् पापन आधत्, तलात् पुरुषः। तस्मादप्येतसमन्वितेऽहमयमित्येवात्र उक्त्वाऽथान्यआम प्रभृते यदस्य भवति । यस्माद्धेतोर्भगवत प्रथमतश्चतुर्मुखे अहंशब्दः प्रयुक्तः, तस्माद्धेतोः एतदपि असिन्नपि काले केनचित सा आमन्त्रितोऽयं जनः अहमित्येवाग्रे उ अथ पधात् अस यद पित्रादिकृतं नम भवति द् वदतीत्यर्थः ॥ स यत् पूर्वोऽसान् सर्वभाव, सर्वान् पाप्मन ओषचस्मात् पुरुसः। सः आत्मा यस्मात् कारणात् असत् इयमानाज्जगतः सर्वस्मात् पूर्वः, यस्माघ हेतोः सर्वान् प्रष्मन औषत् अदत्-" उप दाहे"-तस्मात् कारणात् पुरुभशब्दवाच्य अत्र स इत्यनेन नाभ्यवहिल्या (] हननो ग्रहणमुचितम्; तत्र - श्रेयसस्यं सर्वपापपदाहकलायसंभवादिति द्रष्टव्यम् । पूर्वत्वं जाल कारणत्वम् । ततध सर्वकारणवे सति सर्वेणमदहकवं पुरुशब्दप्रवृत्तिनिमितमिति भावः । “पुरसने शरीरेऽस्मिन् नयनात् पुरुओो हरिः । शस्य षकारोऽयं व्ययपेन प्रयुज्यते ॥" इति भगवदारणपुरुशब्देनपकमत् इयमुपनिषत् नारायणपरंपन्नगन्तव्यम् । तद्भ 1. परमात्मना. क. 2. स्वयं कर्मपथः पाप्म. ग. म्यते । सः बतुर्मुखशरीरस्परमात्मा देहात्मभ्रमर्माहमभिमनभ्यजीबखाझिप्रयोगहरू तत्त्वभिमान्पस्फीति व्याहृय सस्य तथाविधशकिं निकिय । अइग्रामाऽभवत् । है राभिमानिवध्यशरस्य तेन पदेन वस्लिन् कृत्वात् तत् पदं स्व्या प्रत्यगास्पिषयापि निस् बक्षणया तदसाधारणनाम संयमसियर्थ इति । •भक्षवस्य शकिः । एवं खङ दुःखयोनौ जगति जीन् वतुर्मुखद्वारा सुबन् निर्गुणः त' इचत्र ताः सर्वेपमश्रवरूपमोक्षपर्ययसभार्येति श्रुतिः सषं तस्य पुत्रनामनिर्व अनेन दर्शयति स यत् पूर्व उल्लादिना । पूर्वोऽस्तावित निषेचनेन अवश्यमस्यैवसंविधी शप्तमिति दर्बते । शिब पूले स पापमवाहनं पुरुसमिति नियतं भवति ।