पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ई.३.४.] दारण्यकोपनिषत् नोऽपश्यन् । सहभीत्यने व्याहरत् । ततोऽहममाभयम् । परे दैत्र एकीभवती' युक्तरीय अयःपीतासु चिदचित्प्रपञ्चस्य परमात्मनोऽ' विभकवादिति भावः । सोऽइस्मील्यग्रे व्याहरत् ततोऽइत्रामभवत् । अह मिति हिरण्यगर्भनाम । अहमभिमनाश्रयध्यपुरुषाणां प्रथमजनाद्धिरण्यगर्भल। उक्तञ्च मोक्षधमें भृगुभरद्वाजसंवादे तस्मात् पश्चात् समभवत् नरा वेदमयो निधिः। अशर इति स्यातः सर्वभूतानभूतकृत् ॥ इति । तस्मादयमर्थः-अहमस्मि अहारः स्याम्, चतुर्मुखस्स्यामिति सङ्कल्प वाक्यं अग्रे अक्षसृष्टिपूर्वकाले व्याजहार । ततोऽह्नामा चतुर्मुखोऽभवदिति । मोक्षधर्म इति । अत्र इदमर्षेि महाभारतवचनमनुसन्धेयम् । - तदण्डमभमत हैमं सहस्रांशुसमप्रभम् । ऑल फ़तनासन् ससर्ज प्रभुरीश्नः ।। इष्पगर्भ विश्वात्मा जैह्मणं धीमन्मुनिम्। (मनु. ३८-४४] रति । अत्र ‘अहवे' ति अहं स्यामिति संकल्पकथनात् । यद्यपि सञ्पमात्रमल, अथापि तदाक्षायैत्र तथा ध्याहारः , ‘स भूरिति व्याहरत् ' इतिवत् । अत्र श्रdप्रकशिञ्जय 'आनन्दधाधित्ररणे अत्रत्यपुरुषविधपदस्य हिरण्यगर्भद्वारा सशरीर इयर्थः पक्षान्तरपरीक्षावसरे अन्यैकोऽभूदितः; न ते दूषितः । अतः सर्वब्याख्यानाधिकरणे स्रोकरीया • आउँनामाभव' दैिति हिरण्यगर्भयना पुरुषविध इति । तद्गहणमिति क्षणारणात् तदर्थानुमतिरपि गम्यते । तदित्थमपि प्रकरणार्थः पर्पलोचयो भवति-नान्य वात्मनोऽपश्यदितीदं तापत् खरसतः सोबिभेदिपनेगनितम्; अन्य दर्शनस्य भयहेतुत्वात् । एं स वै नैष रेने इत्यत्रापि तदन्वयः; औौचित्यात् । तत्र यदि क्षन्यादर्शनानन्तरं वैखः कृता स्यात् , तन्पर्शनात् भयमरतिश्च मे भवतः । अन्यत्रं परममनः, मयादि तु चतुर्मुखस्येति वैयधिरुरयं या कम्यम् । अतः पूर्वमेव चतुर्मुखद्वाकमेधान्यादर्शने अते इति चतुर्गुणेतरखुटैः प्राक् भयार्तवर्णनं घटते । तस्मात् पुरुषविध इति हिरण्य गर्भशरौ(परमस्तु। सप्तदशण्डिकवक्ष्यमाणरोण। जायादिसंपद्युपयोगिपूरुषत्वमपि चतुर्मुखे पुत्रवंविध इति पदेन ज्ञाप्यते । अहमस्मीत्यस्य तु अहं केवलोऽस्मत्यर्थः । यद्वा सोऽ नस्लीयदियं अन्यदर्शनवतोऽन्यदर्शनसंपादनसामी साहित्यप्रर्शनार्थम् । अर्थहीने हैि। अन्यषीध झार्यम् । तसृधि जीवनामत्वनिबन्धना तद्वनिवर्तनफला, अन्यथा धृष्यापतेः। तादृशवी तस्य शवमधोहितम्। शश्चोपरिणस्त्वे । तत् सर्वमभो