पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिरिचितभाष्ययुक् [अ..ना., ३–. आत्मैवेदमश्न आसीत् पुत्रविधः । सोऽनुवीक्ष्य नान्यतमः मते आत्मैवेदमग्र आसीत् पुरुषविधः । इदं जगत् अग्ने वृष्टेः प्रक पुलबिध आमैवासीत् । अस्य वाक्यस्य कारणवाक्यत्वमशब्दो नारायण । परः। स यो हैतमरुं वैश्वानरं पुरुषविधं पुरुलेऽतः प्रतिष्ठितं वेद , अन्वयं पुरुषविधः' इत्यादौ पुरुषविधशब्द भगवति प्रयुक्तवाचै, पुरुषस्य विधेव विघा यस्य स पुरुषविधः पुरुषाकार इत्यर्थः। "अस्यात्मनः पुरुषविध विश्वाऽऽनन्दमयत्वं ज्ञापयति, ‘आरमन आकाशः संभूत ’ इत्युक्रभ्य, अन्योऽन्तर आमाऽऽनन्दमय इंयुक्त| तस्य पुरुषविधत्वप्रतिपादनात " इति व्यासांयैः सर्वर व्याख्यानाधिकरणे युक्तम् । सोऽनुवीक्ष्य नान्यदारमनोऽपश्यत् । सः पुरुषः अनुवीक्ष्य अन्वीक्ष्य (अवीक्षमाणः) साक्षाकुर्वन् आसनोऽन्यै विभक्तं नापश्यत् । सृष्टेः प्राक् ‘तमः। t, वनरो न ग. फो। अश्वमेषा अथै विश्वरूपदृष्टि, तत्र अभं च अर्चदिपदवाच्यमःिः , उन्नातरि लोकाश्यशृषिापेक्षितकरणशुद्धिस्वर्भानुषराजयार्थप्राणदृष्टिश्च प्रामुणत्रयेण विहिता । अथ खश्वत अश्ननिरूपणमारभ्यते भस्मैवेत्यादिना । एतदन्ते च उग्रणयपकरणानामुपयोगोऽप दर्शयिष्यते । तस्यानुक्तस्य समुचयार्थः अतिकथितवश्चेति चकारः । अत्र पुष्टिनिरूपणन ब्याजेन खोमवदस्मान् अन्नं विभाध्य अट्तां देवानां यजनस्मात् काम्यकर्मणः उपरम्य सनञ्चदिवत आसमाश्रधणैरस्माभिर्भाध्यमियुपदिश्यते आदौ ॥ नात्र घुमूर्ववादिना पुरुषाविभवमुच्यते, लोग्ननामितः परमे स्रष्टव्यत्वान। किन्तु, तत्र प्रियमेष शिरः' इत्यादिकस्थिताकारेण ; तस्यानन्दमये नित्यत्वादिति दर्शयति अस्य रमन इलादिना । एकैकस्यापि आरममः सं खं प्रति प्रत्यक्वेनाहमर्पात् परमारमनोऽपि तखगश्चतम् हन्ता पिमतिस्रो देवताः' 'बहूनि मे व्यतीतानि' इत्यादी प्रसिद्ध छ । तन्निभम्नः अभइमस्तीति व्याहारः म फेघरुमने, फ़िन्सु अद्यति सर्वदा। अतः अत्रे इत्येतदनुसारेणार्थान्तरं चिषदित्या अस्सीत्येतदपि स्वामिति परिगर्भि