पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ औरङ्गरामनुबमुनिविरचिताभाष्ययुक्त [अ.३.३. दिधन्त एव; अथो यस्य स्धं भवति । भघाति हास्य खम्, य एवमेतत् सान्नः खं वेद ॥ १५ ॥ तस्य हैतस्य साम्नो यस्सुवर्णं वेद, भवति हास्य सुवर्णम् । तस्य वै खर एव सुवर्णम्। भवति हास्य सुवर्णम्, य एवमेतत् साम्नः सुवर्षे वेढ़ ॥ २६ ॥ तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद, प्रति हे तिष्ठति । तस्य वै बागेव प्रतिष्ठा । वाचि हि खल्वेष एतत्प्राण प्रतिष्ठितो गीयते दिदृक्षन्त एव । यस स्वर एवं साम्नः स्थम् , तरसाधके स्वरवन्तमेव स्तोतारं विक्षन्ते । जना इति शेषः । अथो यस्य स्त्रं भवति । यस्य स्खं धनभस्ती त्यर्थः। अथोशब्दो वाक्यान्तरोपक्रमे। अयथमिदमुच्यते वक्तं दिदृक्षन्त इति; यस्य यस्य स्वं धनमस्ति, ते सर्वे दिदृक्षत इत्यर्थः । अतः स्वर एव स्वमिति निर्दिष्टवत्रतो दिईक्षितत्वं युज्यत इत्यर्थः । सामञ्जरे स्वववेदनय फलमाह भवति हास्य स्त्रं -- वेद । सोऽर्थः ॥ २५ ॥ तस्य हैतस्य साम्नो यः सुवर्ण बेद भवति हास्य सुवर्णम् ।

  • साम्नः प्रकृतस्य समशब्दितस्य प्रणस्य । अन्यः शिष्टार्थः । एवं फलप्रदर्शनेन

शुभूषामुपाचाह – तस्य वै स्खर एव सुवर्णम् । कुष्टपथमादिलक्षणसाम’ स्वरविदः स्वर एव सुवर्ण भूषणमित्यर्थः। समस्खरे सुवर्णलक्ष/नस्य फलमाह भवति हास्य सुवर्णं - वेद । सष्टोऽर्थः॥ २६ ॥ तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति । एवं फलमदर्शनेन पूर्ववच्छषामुपधाह-तस्य वै वागेव प्रतिष्ठा [तस्य समशब्दितस्य प्रण स्येत्यर्थः। । कुत इत्यत्राह-याचि हि खल्वेष एतस्माणः प्रतिक्रुितो गीयते [ऽन्ने] 1, यस्य भर, ग. यस, के. ४ , स्पष्टोऽर्थः इताब्दे ग कोशे । 3. सप्त. रा. १. पू. ग. अथेशजयो वक्थान्तरोपक्रम इति । अप्यर्थोऽपि प्राह्यः, यथा ४-१४, इक्ये । खः खं= धनम् । खरजर्नापि विद्यते का; सधानपि । तस्मात् विंडोर्विषयत्वसाम्यात खरः मिति । भवनि यादिना पूर्वोक्षफलोपसंहारः उपन्तस्य अन्न समालिबोतकः ।