पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३ब्रा३.} इदारण्यकोपनिषत्र ३७ राजा मूर्धानं विपातयतात् , यदितोऽयास्याङ्गिरसोऽन्येनोदगायदिति । वाचा च वेव स प्राणेन चोद्गायदिति ॥ २४ ॥ तस्य हैतस्य साम्नो यः खं वेद भवति हास्य खम् । तस्य वै। खर एव स्खम् । तस्मादाविजयं करिष्पन् वाचि खरमिच्छेत ।। स तया वाचा खरसंपनयऽऽविष्यं कुर्यात् । तस्माद्य खरवन्तं 1. अयाय क्षझिरसः शां. पा° } अन्यस्य शिरः निपातयतु । ननु किं तेनापशद्धमित्याशङ्कयाह--यदितोऽयास्या ङ्गिरसोऽन्येनोदगयदिति । य यस्सत् कारणात् (यत् यः) इतः अस्मात् अपास्याङ्गिरसः मुख्यप्रण| अन्येन देसानरेण अयः ] उदगायत् उदानं कृतवान् । अयास्याङ्गिरसशब्दितमुख्यप्राणवेदनम्तरेण देवतान्तरवर्यिं कृत्वा यद्यति, तस्य सोमें पिबतो मूर्धा पतत्वियर्थः । इतिशदो बक्षदतवचस्समाप्तौ । याच च हेच स प्राणेन चोदगायत् । हि यस्माद्धेतोः सौमें पिबन् सुपर्छ। कृतवान् , तलात् जलदत; अयास्याङ्गिरसशब्दितवादसहितप्राणवेदनमेव च। उदानं कृतवानित्यर्थः ॥ २४ ॥ तस्य हैतस्य साम्नो यः खं वेद भवति हास्य खम् । एतस्य प्रकृतस्य सामशब्दवाच्यस्य तस्य प्राणस्य यः खं वेद, तस्य स्वं धनं भवति । इति प्रथमतः प्रलेभ्य शुश्रूषामुत्पाद्यह -- तस्य चै खर एत्र स्खम् । खरः कण्ठध्वनिः । तसादालिंज्यं करिष्यन् वाचि खरमिच्छेत । अविजः कर्म आचिंज्यं औद्रात्रादिकं करिष्यम् वाचि खरं कटुध्वनिमिच्छेत् । इच्छेतेति पदव्यययश्छान्दसः । यथा कण्ठध्वनिर्भवति, तमुथयं मधु पिप्पली सेवादिक्षणं कुर्मदित्यर्थः । स तयेत्यादि कष्टम् । तस्माद्यज्ञे खरयन्तं प्राणा शैिक्षशिदूविंशत्रयोविंशकडिप्रदर्शितरीथा वाग्षिशिष्टतयाऽनुसंधानकर्तव्यत्ववरम् । मूले इत इत्यस्य बाधिष्टिदित्यर्थः । तस्य हेयादि । प्राणन्ननपेऽअ गति ट्यसाभमहोऽनौचित्यात् तस्य ऋतस्य साम्न इति साम्नि प्रणरूपत्वकथनाद् उपरि, 'वाविं है खस्वेष एतन्नगः प्रतिष्टितो गीयत ’ इतीि प्ररूपयकथनार्थ द्वाविंशकण्डिशैलरीया सामभूतप्राणपरतयैवेदं यायातम्। स्खरैः कण्ठ श्वनिरिति । कष्टगतं मधुर्यमतेि शरम् ।