पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरन्नरसमनुजमुनिविरचितभाष्ययुक्त [अ..आ.३. अश्नुते साम्नः सायुज्र्यं सलोकतां जयति, य एवमेतत् साम वेद ॥२२॥ एष उ वा उद्गीथः । प्राणो वा उ । प्राणेन हीदं सर्वसुलब्धम्। वागेव गीथा उच गीथा चेति स उद्गीथः ॥ २३ ॥ तद्वापि ब्रह्मदत्तचैकितायनेयो राजानं भक्षयन्नुश्च--अयं यस्य एतदेव वादयमवलम्ब्य मुख्यमाणस्य विभुत्वं पूर्वपक्षीकृय इन्द्रियाणामित्र मुख्यगणस्याप्युकार्यादिश्रवणादणुवमिति प्राणपदे " अणुश्च " इति सूत्रेण सिद्धान्तितम् । एतज्ज्ञानस्य फलमाह – अश्नुते सन्नः सायुज्यं सलोकतां जयति य एवमेत साम वेद । साम्नः समताब्दितप्राणस्य सायुज्यं प्राणदेश समानभोगतां अश्नुते, सलोकतां जयति सालोक्यं प्राप्नोति, य एवं वेद समशब्दनिरुक्तं ' सर्वदाऽनुसन्धते ॥ २२ ॥ एष उ वा उनीथः। एष उ वै—एष एव बाषमाणसमुदायः उद्गीथः उद्धारूपसममतिरियर्थः । तदुपपादयत प्राणो वा उ - स उद्गीथः। उलब्धं धृतमित्यर्थः। शिष्टं स्पष्टम् ॥ २३ ॥ अद्यापि ब्रह्मदचबैकितायनेथ राजानं भक्षयन्नुवाच। तत्र तत्र । आख्यायिकेति शेषः। हशब्दः प्रसिद्धौ । आख्यायिकाऽपि प्रसिद्धाऽस्तीत्यर्थः।। चैकितायनेयः । ‘चिवितस्याक्षयं चैचितिः । “ अत इञ्”। 'तय गोत्रपणे युधचैमितायनः । 'फक् । तस्यायनादेशः। चैकितायनस्यापयं चैकितायनेयः । चैकितायनेयो ब्रजवलनामा ऋषिः राजानं सोमें भक्षयन्नुवाच । किमिति ! अयं त्यस्य राजा मूर्धानं विपातयंतात् । अयं भक्ष्यमाणः राजा सोमः त्यस्त 1. निलजि, ग. 2. चीवितस्य. क. 8 तस्यापत्यं ग. ४. ' यसिओोश्च' इति फी ख, ग. तत्रापि अह्मदत इतेि कथमेकोनविंशकण्डिक अमास्यान्निरघवेनष्पादनपूर्वमुक