पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ई.३.३.] इदारण्यकोपनिषत् एष उ ए इसतिः । वाग्वै बृहती । तस्या एष पतिः । तत्राङ बृहस्पतिः ॥ । २० ॥ एष उ एव ब्रह्मणस्पतिः । वाग्वै ब्रह्म । तस्या एष पतिः । तसा ब्रह्मणस्पतिः ॥ २१ ॥ एष उ एव साम । चा वै सा अमेषः । सा चामश्चेति तत् सान्निस्सामवम् । । यद्देव समः कृषिणा समो मशकेन समो नागेन सम ऐमित्रिभिर्लोकं समोऽनेन सर्वेण, तसाढ़ेव' ताम ।। 1. तस्मा - भा. एष उ एव बृहस्पतिः। उभयै । यूह्रसतिश्च एष एवेयर्थः । तत्र हेतु सह वाग्वै बृहती - बृहस्पतिः। बृहत्याच्यच्छन्दस वभूषयादिति भावः । तस्याः ताइश्या वाचः एषः क्षणः पतिः रक्षक इत्यर्थः। वागादिसत्तायास्तदर्थान वादिति भावः ॥ २० ॥ एष उ एव-बैलणस्पतिः । ब्रह्मशब्दो वेदपरः । शिष्टं पूर्ववत्॥२१॥ एष उ एव साम । एथ छ एव = वशिष्ठो मुख्यप्राण एवं साम ; सा चामति सामशब्दनिर्वचनात् । सा इति स्त्रीलिन तच्छब्देन वाक् पश मृश्यते । “ अम गनिभाजनशब्देषु " इति गमनार्थाद भतेरः । अप्रति गच्छ तीयमः प्राणः । तदुपपादयति वायै सा अंमेषः-- [उक्तोऽर्थः ।] प्रकारान्तरेण सामशब्दनिर्वचनमाह यत्रैव--dसादैव साम । पढेच यत् उ एव इति पदच्छेदः । उशब्दो वार्थः । यस्मादेव वा भुपिणा पुतिकशरीरेण सम, अशकशरीरेण समः, हस्तिशरीरेण सम, समष्टिजीवभूतत्रैलोक्यशरीरजद्भग: शरी रेणापि समः, देवमनुष्यादिसर्वप्राणिशरीरेणापि सम, यथा घटप्रदीपप्रभा तावन्मात्र व्यापिनी, प्रासादमदीपप्रभा च प्रसाद्व्यापिनी, एवं भाणोऽपि ब्रादिपिपीलिका न्नशरीरेषु तच्छरीरानुरूपव्याप्तिमत्चेन समः, तसादैव साम = तस्मादेव व सामेत्यर्थः । 1. क्षमतेः। ग, अमते: .