पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ..द्र.. वेद । य उ हैवंविदं स्वेषु प्रति प्रति 'बुभूषति, न हैवालं भार्येभ्यो भवति । अथ य एवैतमनुभवति, यो वै तमनु भार्यान् बुभूषेत, स तैवालं भार्येभ्यो भवति ॥ १८ ॥ सोऽयास्य आङ्गिरसोऽङ्गानी हि रसः। प्राणो वा अङ्गाल रसः । प्राणो हि वा अङ्गानाँ रसः । तसा यसव कसाञ्चाङ्गद प्राण उरामति, तदैव तसृष्यति । एष ह वा अङ्गानाँ रसः ॥ १९ ॥ ३४ 1. प्र«पतिः पा. मधिपतिश्च भवतीत्यर्थः । य उ हैतैचिदं स्वेषु प्रतेि प्रति बुभूषति न हैवालं भर्येभ्यो भवति । एवंविदं एतादृशमणविद्यानिष्टं प्रति स्वेषु ज्ञातिषु प्रति प्रतिभटः -- छन्दसस्नुलेपः - बुभूषति भवितुमिच्छति, प्रतिसर्या भवितु मिच्छतीयर्थः । प्रतिपत्तिर्मुभूषतत पठेऽपि स एवार्थः । सः भार्येभ्यः भर्तव्यभार्यापुत्रादिभ्यः-भार्यापुत्रादिभरणायेति यावत्कालं भवति । पुत्रकळलादि भरणेप्यसमर्थो भवतीत्यर्थः। अथ य एवैतमनुभवति यो वैतमनु मायन् बुभूषेति । अथशब्दः प्रकृतमपेक्ष्यार्थान्तपरो वे । ज्ञातीनां मध्ये य एतं ५णविदमनु भवति अनुगतो भवति, यो व एतं प्राणविदम् अनु अनुयाय भार्यान् भर्तव्यान् पुत्रकळतादीन् बुभूषेति भर्तुमिच्छति । भृङ्गः सनि ‘उदोष्ठधपूर्वस्ये' स्युवम् । स एवालं भयंय भवति । उक्तोऽर्थः । १८ ।। पूर्वमुक्तमेवायास्यवमाङ्गिरसचच्च विद्यभेदभमपनुत्तये पुनराह --- यास्य इत्यादिना। सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः इत्यन्तेन उरू एवार्थः स्मारितः । पुन्हमेवार्थं प्रसिद्वयोपपादयति अणो हि वा--रसः । हि यस्मात् प्राणानामरसत्च, तस्मात् यस्सत् कदाचिदात् प्राण उक्रामति, तदैव तदनं शुष्यति । नीरसत्वादिति भावः ॥ १९ ॥