पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ.३.ज.३.] बृहदारण्यकोपनिषत् ते देवा अब्रुवन्, एतावद्वा इदं सर्वं यदबं। तत्रासन आभासीः । अनु नोऽस्लिभत्र आभजस्वेति। ते वै माऽभिसंविशतेति । तत्रेति वै समन्तं परिण्यविशन्त । तद्यदनेनाभमति, तेनैतास्तृष्यन्ति । एउँ ह वा एनं । स्खा अभिसंविशन्ति, भर्ता खान श्रेष्ठः पु५ एता भवत्यमक्षेऽधिपतिर्य एवं ते देवा अब्रुवन् । वागायाः ते देवाः प्रणमब्रुवन् । किमिति ? एतांबद्ध ॐ सर्वे-आभजस्वेति । यदिदमत्रमस्ति, एवढं सर्वमिदम् । तत् तादृशः मनमात्मने स्वार्थे अगासीः । वचनार्थिनः, अन्नं विना स्यातुमशक्यत्वात् । तस्मादस्सिनने अनु त्वद्गानन्तरं नः अस्मान् आभजस्त्र-- आइ ईषदर्थे अन्तर्भावितण्यर्थोऽयं भङ्गिः – भाजय, अल्पाल्पभागवतः कुर्वित्यर्थः ॥ [] एवमुक्तः प्रण: प्रत्याह-ते वै माऽभिसंधिशतेति । ते वै तादृशः अनार्थिनः यूयं मा माम् अभि अभितः संविशत उपविशतेत्यब्रवीत् । तथेति है समन्तं परिण्यविशन्त । वागधा देताः सषेति प्रतिश्रुत्य समन्तात् परितः न्यविशन्त निविष्ट इत्यर्थः। भागिनश्चभवनिति भावः । तसञ्चदने नानमन्ति तेनैतास्तुष्यन्ति । तस्माद्धेतोधनेन प्राणेन सहितम्सन्' जीवो यदन्न मति, तेनैवानेन वागायाः तृप्यन्ति । प्राणे अनेनाऽऽप्यायिते वागधाः प्राणा अनेनष्यायिता भवन्तीत्यर्थः । -- एतद्वेदनस्य छमाह एवं ह वा एनं वेद । यस्वेवं बेद उपास्ते, तादृशमेनं विद्वांसम् , यथा बागायाः प्राणस्य परितो निविष्टः, एवं स्वाः इतयः अभितस्संविशन्ति परिता उपासते; [एषः ? ] खानां ज्ञातीनां भर्ता पोषकः श्रेष्ठश्च पुरएता अग्रेसर अगदः अरोगड्ढागात्रतथा अभिमतात्रमोक्त अन्येषा 1. सहृितसन् इत्येतस्थाने ‘झरणेन ' इति क. अशदेऽधिपतिरिति । सर्वेमधनुरात्मगतं फलम् ।