पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ श्रीरङ्गरामानुबमुनिविरमितभाष्ययुक्त [अ.३ना.३. अथ मनोऽत्यवहत् । तदा मृत्युमत्यमुच्यत, स चन्द्रमा अभवत्। सोऽसौ चन्द्रः परेण मृस्युमतिक्रान्तो भाति । एउँ ३ वा एनमेषा देवता मृत्यमतिवहति, य एवं वेद ॥ १६ ॥ अथात्मनेऽआद्यमागाय । यद्धि किश्चायमद्यते, अनैव तदयते। ह प्रतितिष्ठति ॥ १७ ॥ 1. चन्द्रमाः-पा० एवं ३ वा एनमेषा देवता मृयुगतिवहति य एवं वेद । यः पुमान् । आगाथगिमान्यन्यादिदेसानां मृच्वतिवद्दनकर्म' वेद, तमेनमेषा प्रणदेवता मृत्यु मतिबहति 'अतितस्यतीत्यर्थः । [शिष्टं स्पष्टम्]॥ १६ ॥ अधामनेऽनाद्यमागायब -- ‘यो वाचि भोगस्तं देवेभ्य आंगायत् यत् करयाणं वदति तदासने ' इति यजमानगामिफलस्यतिरिक्तं करस्याणबद्दनादिकं यथा पाणथा। देवता आगायन् , तथा प्रणोऽप्यभने अन्नायमागायत् । अन्नम तीनादः । तस्य भावः अन्नाद्यम् । आदिवृद्धभावः छान्दसः। अथवा अत्रज्ञ त् आष्व अनघ । आवं अदईव । भक्षणईभियर्थः । आगाद् गान सामथ्येन * उपस्थापयत् । संपादितवानित्यर्थः । यद्धि किश्वजभद्यते, अने नैष तदयते । अत्र अनशब्दः प्राणधाची । अधभानं सर्वे प्रणेनैवाद्यक्ष इत्यर्थः। इह प्रतितिष्ठति । इह अने सत्येव प्राणः प्रतिष्ठितो भवतीत्यर्थः । तस्मादन्नस प्राणरत्वादत्रवत्वं सिद्धमिति भावः ॥ १७ ॥ 1. मं. ग. ५. अतिमयति. स. ४, आपयत् , गः एवं ताद बूस्त्वविशिआगढळतार कृतायाः याजमनं फलं पाप्मरूपद्विषतुल्य पराभन इयक्षम् । अपोलाद्रामीयं फडं प्राणदंष्ट्जिन्यं दर्शयति अधामने इति । भगवान् अदित्यत्र प्राण इति धैरनुषः | प्रणाध्यसाणनिपुण उद्घातेहिं नपर्यशक्षितार्थो भवेत् । आविवृतुषभाव इति । अनपदेनैध आवस्यापि प्रहणसंभवाद, पूर्व व कल्यणं मि' त्यादिक् गदमतीत्येवात्र बकव्यचात् , ‘अक्षमद्यते ’ इत्युपर्युक्तेद्देवं स्याख्या । सर्वशाखपद्मभूतिीमालुस्य द्वितीया ।