पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५.३.३.] दारण्यकोपनिषत् सा वा एषा दैवतैतासां देवतानां पाप्मानं मृत्युमपहत्यायेंग मृत्युमत्यवदत् ।। ११ ।। स वै वाचमेव प्रथमामयघहत् , सा यदा मृण्मयमुच्यते, सोऽग्निर (भवत् । सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १२ ॥ अथ प्रणमत्यबहह्) स यदा मृत्युमत्यपुर्पd) स वायुरभवत् । सोऽयं वायुः परेण मृत्युमतिक्रान्तुः पवते ॥ १३ ॥ अथ चक्षुरत्यवदत् । तं यदा मृत्युमत्ययुच्यते, स आदित्योऽभवत्। सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ १४ ॥ अथ श्रीमत्यवहत् । तंवदा मृत्युमत्यथुच्यक्ष, ता दिशोऽभवन्। त इम दिशः परेण मृत्युमतिक्रान्ताः ॥ १५ ॥ सा वा एषा - मृत्युमत्यबहत् । सैषा मुख्यभाणगदेता। आसां वागादिदेवतानां पभानं मूर् अपहत्य तं आच्छिद्य अथ तदनन्तरं एनाः वागादिदेवताः गुयुमतीत्याह , भुयुमतिक्रान्तं स्वरूपं प्रपद्यादित्यर्थः ॥ ११ ॥ सदेव प्रपञ्चयति -- स वै वाघमेघ । - सः प्राणः प्रथमा इतर देवतासु प्रधानभूतां वाचं अस्यवह मृत्युभयकामयदित्यर्थः । सा । वाक् यदा मृत्युमत्ययुध्यत भृत्योरतिमुक्ता अत्यन्तभुक्ता आसीत्, सोऽभिरभवत् । तदेति शेषः । स इयम्यपेक्षया पुलिनिर्देशः । यद्यपि वागभिमानिनी देवता सर्वदा अमिरेख - तथाप्यपगतदोषतया अपनयनादिपरिनिमितपौष्कल्पशाख्तियाऽग्नि भवन् । “ अद्य रामस्य रमव' मिस्यादिवदिति भावः । तदेवाह – सोय मत्रिः परेण मृत्युमतिक्रान्तो दीष्यते । एवं मृत्युमतिक्रान्तोऽसिः निरतषरूप मकतया खुटुं परेण सृयोः परताद्दीप्यत इत्यर्थः ॥ १२ ॥ एलुरलापि द्रष्टव्यम् । अतिक्रान्ताः । अन्न भान्तीति शेषः ।। दिछब्दो दिबेदेकाग्रः ।। १३+१+१५ ॥ प्रधानभूवामिति । उपार लण धाभिवितामाउंधन ममणयान, वचः तरापेऽथा प्रधान्यम् ।