पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औरङ्गरामनुबमुनिविरचितभाष्ययुक्तं [अ..ना.३. सा वा एता देवतैतासां देवतानां पाप्मानं मृत्युमुपहत्य 'यत्रास दिमन्तस्तमयाश्चकार । तदासां पापनो विन्पयदधात् । ताभ बनमिणान् , नान्तमिया नेत् पाप्मानं मृत्युमन्न वायानीतेि ॥ १० ॥ 1. यदा तासां मा, सा वा एषा - गमयाश्वकर । सा उद्रातरि अध्यस्योपासिता एषा भृगुरुत्वेन दुर्गानिका मुख्यमाणरूपा देवताः पूर्वमसृौरैः अनृतादिपाप्मभिः संयोजितानां आगादिदेवतानां मृषं मरणादिदुःखहेतुतया मृयुशब्दितं पाप्मानं अपहत्य बागादिदेवताभ्य आच्छेिय, यत्र आस दिशामन्तः सर्वदिगन्तप्रदेशः तद्रमथाव आए। टूर्नामशहूरं मृणं निनायेयर्थः । तदासां पाप्मन विन्यधात् । आसां यागादिदेवतानां पाप्मनः पापानि तव तेषु दिगन्तदेशेषु विन्यदधाद विशिष्य निधानं कृतवतीत्यर्थः । तस्याम जगमियाआन्तमियात् । यस्मात् कारणात् । प्रीयन्तदेशानां बागादिदेवताविनिर्मुक्तानृतादिब्क्षणपापनिधानाश्रयतया म्लेच्छदेशचम्, अत एष तत्र देशे जनं बननं - उत्पत्तिमिति यावत् -- अन्तं मरणं च नेयात् न प्रभुयात् । तत्र देशे उषतिमणे अशोभने इति इति यावत् । नेल् पाप्मानं । मृत्युमन्ववायाति । नेद-नैवेत्यर्थः । पाप्मानं सूर्यं नैवान्ववायानि-आम्र गच्छेयमिति भीतसन्नपतिमरणे तन्न न प्रसूयादित्यन्वयः । उपतिमरणे तादृश देशे' यथा न , तधा यतेतेति यान् ॥ १० ॥ 1तारौ थथा, के. तस्मादिति । तलिनिति सप्तम्यन्तमवंश्यमपेताम् । अस्य तु पञ्चम्यन्तत अनुपदेनैव णला वन क्षेत्रे एयर्थासथाहाः कुलाः ।