पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,..३.] इदारण्यकोपनिषत् २९ ते हो, के नु सोऽभूत्, यो न इत्थमसक्तेति । अयमास ऽन्तरिति । सोऽयास्य आङ्गिरसः। अङ्गानाँ हि रसः ॥ ८ ॥ सा वा एषा देवता दूनम । दुरै हास्या मृत्युः । दूरं ६ वा अस्र न्गुन्युर्भवति य एवं वेद ॥ ९ ॥ ते होचुः क नु सोऽभूयो न इत्थमसक्तेति । ते ३ देवाः ऊचुः। किमिति । यः मुख्यप्राणः नेः अस्माकं इयें उतरणे शत्रुपराजयं असक्त संयोजितवान् । परैः सिचि व्यत्ययेनारमनेपदे ‘झलो झली' ति सिज्लेषे तस्य छान्दसेन' सिद्धवेन अनिदितामित्यनुनासिकलेपः; कुवम् । यः संयोजिसबान् , स ऊ तु कसिन् देशे प्रतिष्ठितः इत्यूचुः संमन्त्र्यालक्कुरियन्वयः । एवं संभव्य दशुःअयमास्येऽन्तरिति-रसः। अन्तराम्येऽयमिति प्रयक्षतो दृष्टो यः माणः सोऽयास्यः आ रसोऽङ्गानों हि रसः । अङ्गानां प्राणो हि सः, अतः आङ्गिरस इत्यर्थः ॥ ८ ॥ सा वा एषा देवता दुर्नाम दूरं यस्या मृत्युः । हि यस्मात् कारणात् अस्याः मुख्यमाणरूपाया देवतायाः पृथुद्र भवति, तस्मात् प्राणस्य दूर्गमव मियर्थः । दूर्नामकवेन प्राणविद्यायाः फलमाह – दुरं हैं वा – वेद । स्पष्टोऽर्थः ॥ ९ ॥ १. छन्दसेन त्रिवे सिद्धवैन, क्र. ५. मन्त्र. क. तदिदं पाप्मापहतिरूपं फलयुबिश्य दूत्वाग्नुयानमपि सह घटयिष्यन् प्राणस्य कार्य अयं दूर्व में पुरुषद्रुषुप्तित्वात् तस्य, किन्तु पाप्मरतिवादित्युपपादयितुं पुरुषान्तः मृत्षड्वर्तित्वं न भवतीति गमयन् अणस्य अयास्यासिनाम किञ्चिदह ते होचुरिति । एतेन • अयास्यनामकथने खुदयादिनामनिर्देशस्थले समुचितावसरम्; करिष्यते च भ समनन्तरमिति कथमश्र कथनम् ’ इति शतं शमिता । दूषकधानशेषत्वादिभेठस्य । षडैरिति । षच समवाये इति धातोः सेवाव आमनेपदपरस्वेऽपि श्वपेश। शङ मर्षणे (त्यस्य शसयोरभेदेन प्रहणे तु अशकुनि समं सिद्धस्ति । प्रथा यः नः अस्साई मध्ये अशख समर्थोऽभूदित्यर्थः । ननु विज्ठोषस्यासिद्धत्वात् कितो छः परत्वाभाषा अनिदितामिति मलोपा न भर्त ! न च, सिंज्नेष एकदेने सिद्ध क्यम्य ’ इतिषण् अत्र सपथासिद्धत्नभाषानुशासनमस्ति । तत्रा छान्दसेन सिद्स्वेनेति । संयोजितवानिति तापर्यार्थः। षच्याथैतु -यो नः अस्मभ्यमभEळ वकिमान अविदि।