पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। श्रीरारामनुजनिविरचितभष्ययुक्ता {अ..ना.. भवत्यामना, पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ॥ ७ ॥ भवस्यारमना पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद उदानममस्तप्रणभावमुपास्ते, स आसना भवति उत्तरो भवतीत्यर्थः । यद्वा, आमन-मनसा समीचीनेन युको भवतीयर्थः । अस्य द्विषन् "द्विधसातुर्वचन 'मिति कर्मणि ी – एनं प्रति प्रेयं कुर्वन् शत्रुः पाप्मा च पाभूतो भक्तीयर्थः । "भवत्यामना परास्य द्वित्र आतृव्यो भवति य एवं वेदेति मनुपशयफलायोद्धे आणदृष्टिवंहितेत भाष्यस्योपच्क्षपतया I पामरामक्ष आमन भवनस्य च फउवमतिपादन्य न विरोध इति द्रष्टव्यम् । यद्वा अस्य द्विषन् आतृव्य आरमना यत एवं पराभवति, पाप्मा च भवति-निन्दादिपुरूष भीत्यर्थः ॥ ७ ॥ 1. रू. ग, केशयोः भवामनेत्येतदर्थवर्मन न । भवत्यात्मनेति । यथा पितृतुल्पः पितृभ्यः, तथा शातृतुल्यो भ्रातृष्यः सपल्या मातुः पुत्रः । स यदि देयान् असुरा इव श्वसनं द्विषत्र, स्था, परा भवति । तदरभवने अस्य क्षरूपेण मनमर्थासिई मषत्यमनेकवते । थरि तु परपराभवेपेि स्वभवनस्याधुि अधर्माभिखम्, तर्हि तदपि कलयेन विचक्षणीयम् । तदा च पाप्मपराभगेऽपि पृथक् फलं समुघीयताम् । पामामित्रावय आनुष्ये बायेन समुपययेन युकत्वात् । द्विषम् पाया अनृष्य' इति पाप्मशरदष्टतक्षुतिपारस्यैव शऽयातयात् । अयं च पाप्मपरायाः किल इति च ‘सा वा एषा दूनामे 'यादिविस्तराद आस्यते इश्वथेन श्रद्दध्यमियन्मुञ् । अरयेणए समिहिते विषप्रतिपदेऽन्वयसंभवे नषहितभ्रातृव्यपवान्वयो न युक रहित कर्मणि षीयुक ( शत्रुपराजयसलमात्रस्ररेणैव निर्वहति षतेति । अस्मिन् पदे धमर्ण पाप्मापहतपं फलं ननुसंधानजन्यं भाव्यम् । वस्तुतस्तु द्विषन् फ|मा आनुष्य इयत्र पापैव, देशभाषमुर , षिब्रह्घ्योऽलामतेि क्षणे तार्यनिर्म पान पराभव एव शत्रुपराभवबेन देवलब्यक्षठसाम्पत्य श्रीभाष्ये निर्दिष्टः । प्रणष्टैः प्रवियोर्क ओोगिसर्वगशीरणयंलाथा एव प्रकृते बुधमत् । एवं विरोधिभूतमविध्यदेश है। इन्द्रिश्च अरबर्ग इति महा इति ।