पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३.ना.३.] गृहदारण्यकोपनिषक्ष २७ एवषु खल्वेता देवताः पार्थमभिरुषानुबन् । एवमेनाः पाप्मनाऽवि ध्यन् ॥ (६ ) अथ हेममासन्यं प्रणमूचुस्त्वत्र उद्येति । तयेति तेम्य एष प्राण उद्गायत् । तेऽविदुरनेन वै न उदानायेधयन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यत्सन्' । स यथाऽनश्रुत्वा लोटे विवेंसेन , एखें हैव त्रिवेंसमाना विषयी विनेशुः । ततो देवा अभवन् पराऽसुराः । 1. अत्रिसुन्. पा० उक्तमर्थ निगम्यति - एवसु - उपायुजन्। उशब्दोऽवधारणे । एवमेव खलु=उक्तया रीत्या एता देवताः वाद्याः उक्ता अनुक्तश्च पाप्मभिः अतब्द नादिलक्षणै; ठपासृजन् उपगतवन्त' इत्यर्थः । एवमेनाः पाप्मनाऽविध्यन् । एवं उक्तया रीत्या । असुराः एनाः वागादिदेवताः । पाप्मना अविद्धथन्। अनृतातिथीष्मंना वेधनं कृतवन्त इत्यर्थः ॥ ६ ॥ अथ हेममासन्यं प्राणमूचुः । आसन्पम् आसनं = मुख्यनियर्थः । यद्वा आभ्ये भवः - आसन्पः। आस्यशब्दस्य ‘पदन् ' इत्यादिना आसन्नदेशः । मुख्यमिति यावत् । तं प्राणं देवा ऊचुः उक्तवन्तः । किमिति ! स्वं न उद्येति। सोऽर्थः । तेभ्य एष प्राण उंदगायत् । उद्भानर मुख्यणवटिं कृतवन्त इत्यर्थः।। तथैवै हि ब्यास्यतं व्यास”, “ अन्यथाच शब्दत्-"भ्यधिकरणे । तेऽविदुः अविध्यत्सन् । अविव्यसन्” पदुमैच्छन् । व्यघ ताडने। तस्मात् सनि ने। अकिवा न संप्रसारणम् । शिष्टं स्पष्टम् । स यथाऽश्मानधृत्या लोष्टो विध्वंसेत विनेशुः। यथा अश्मचूर्णनाय प्रक्षिप्त लोष्टः पांसुपिण्डः अस्मानं पधायं अवा आप्य विध्वंसेत चूर्णीभवेत् । सः दृष्टतो यथा, तथा बध्यतमुख्यप्रणभावोद्ब्रु पासनानिष्टान् देवान् प्राप्य विध्वंसमानाः चूर्णाभक्तः तिष्यश्वः नानागतथः विनष्ट अभवनियर्थः । ततो देया अभवन् पराऽसुरः । ततः परं देवः देवा जनाः । बोतमाना अभक्तियर्थः । यद्वा देवाः अभवन् - सताभळभन्तेत्यर्थः । विजयिनोऽभषनिति बाऽर्थः। असुरसु पराऽभवन् -- पराभूता अमवन् । 1, डपगतभयः क. , अविसन् वेणुमैच्छन् क .