पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ और रामानुजमुनिविरचितभाष्ययुद्ध - [अ.३.३. स यः स पाप्मा यदैवेदमम्नतिल्पं वदति स एव । स पाप्मा । (२) अथ ह प्राणमूचुस्वं ने उन्नायेति । तंथेति तेभ्यः प्राण उदगायत। योः प्रणे मोगस्तं देवेभ्य आगाय) यह कन्यार्ण जिघ्रति तदात्मने ।। तेऽविदुरनेन वै न उद्भावस्येष्यन्तीति। तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा बुदेवेदमप्रतिरूपं बिभ्रति स एय। स पप्मा । (३) अथ ३ बक्षुरुचुस्त्वं न उद्येति । तथेति तेभ्यश्चक्षुरुदयत् । घवक्षुषि भगस्तं देवेभ्य आगायत्र यत्र कन्याएं पश्यति तदात्मने । तेऽविदुरनेन वै न उद्भावऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविष्यन् । स यः स पाप्मा यदैवेदमनतिक्षेप पश्यति स एव | स पाप्मा॥(५) अथ है श्रोत्रमृजुस्त्वं न उद्भाग्येति। तथेति तेम्पःश्रोत्रषुदगायत् । यः श्रोत्रे भोगस देवेभ्य आगाय; धळ झन्थाणं शृणोति तदात्मने ।। तेऽविदुरनेन वै ने उद्भन्नाऽस्येष्यन्तीति । तमभिद्रुत्य पाप्मनऽविध्यन् ।। स यः स पाप्मा यदेवेदमप्रतिरूपं शृणोति स एव । स पाप्मा ॥ (५) अथ है मन ऊचुस्त्वं न उद्भावेति । तथेति तेभ्यो मन उदगायत्र । यो मनसि भोगतं देवेभ्य आगायत्र यत्र कल्याणं सङ्कल्पयति तदा स्मने । तेऽविदुरनेन वै न उद्भवत्येष्यन्तीति । तमभिजुय पाप्मनाऽवि ज्यम्। स यः स पाप्मा यदेवेदमप्रतिरूपं सङ्कल्पयति स एव। स पाप्मा। स पाप्मा–स पाप्मा। यः स पाम तद्वेधनसाधनभूतः, सं तु यदेवेदं अति रूपं अनुचितामीळ' नूतौमुन्यादि वदति, स एव दूध एव; स पाप्मेत्यर्थः । अयं भावः- वागिन्द्रियमथुरः कथाश्रुपदद्वा परुषातिवधपैशुन्यदिदूषितमञ्चीनेति । 'सधातुबुद्धिकार्या ततदिन्द्रियाणां पपप्रभृतिरिति भावः ॥ २॥ अथ ह प्राणमूचुरित्यादि । प्राणं प्राणम् । शिष्टं सध्रम् ।। ३+३+५-॥ 1. मर्शिया, क, ४, नेदं वद्यं ग शे । वेधनसाधनं पात्रैवेयुषाश्ते स य इति। यथा स्यामेयत्र स यस्य वेधनसाधनभूत इयर्थः। यस्य पाप्पेल्युकःस क इति चेत्-यदेवभप्रतिसमं वदते स एष। अश्रति सवदनस्ल पात्रं प्रसिद्धमिशाह व पाप्मेति । तघ/ पामनैवाधिमितमुपपादितं भवेत् ।। "