पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३.ज.३.] वृहदारण्यकोपनिषत् २५ यो वाचि भगस्तं देवेभ्य आगायत् ; थत् कल्याणं बदति तदात्मने । ते ऽविदुरनेन वै न उद्भवऽत्येष्यन्तीति । तममिद्धृत्य पाप्मनाऽविध्यन् । आवधिं कृतवन्त इत्यर्थः। यो याचि भोगतं देवेभ्य आगाय यत् कन्याणं बदति तदात्मने । वाचि निर्मिते यो भोगः गानादिजन्यो यः सुखानुभषःतै भोगं देवेभ्य आगायत् । देवानां भोगमुद्दिश्यागाय मानं कृतवती । गानेन देवानां भोगं संपादितवतीति यावत् । यत् कल्याणवार्ताभिलपनरूपं वागिन्द्रियकार्यम्, तदष्यामने बाळ संपावितवतीयर्थः । तेऽविदुः - अत्येष्यन्तीति । ते असुराः अबिदुः शतबन्त इयर्थः । किमिति ? अनेन बभूपेणोदाता नः अस्सॉन् अरयेष्यन्ति जेष्यन्तीति । तममिद्वत्य पामनऽनिष्यन् । तें - उदातारं । अभिद्रुत्य शीर्षे प्राप्य पाप्मना अविध्यन् - पापेन संयोजितवन्तः । स थः इत्येवं प्रतीतोऽयप्रपेक्षितदुपेक्ष्यते । यागादिषु केनापि घ/ अचीनद्वान्येनापि ब अपेक्षित गृष्टिरणसंभवात् । अतः ते ६ वाचमूचुरियादेःवसुद्थो भवेति वाचमूचुः; धा प तथेति उद्दीषोऽभूदित्येकमेषार्थः । अतः कर्मणि कर्तृत्वपचाः। देवः उद्षं वागादिरूपेषणभाव रि इति तु तापर्यार्थ इति । इमं पूर्वपक्ष्याशयमनुत्थानेन च संद्वान्तिना, समुद्रीयो भवेति न खरसोऽर्थः; अपितु त्वमुद्राता भवेत्येष ; अत उद्तथैत्र बागपदिष्टष्टिरिति प्रति । भिहितमिति । अत्र सिद्धान्ते प्रभाध्याविरुद्ध एवमष्यथं भवेत् -वाचमूचुः= स्वस्मिन् याकरणग्यासकणनिपुणं कञ्चिदुद्गसूःवं न उद्येति । वषेति वाक् बpध्यनिपुणः उदगयन् । यो वाचि भोगः ते देवेभ्य आणाय = स उद्गता वागतं भोगं देवेभ्य व्पासनेन संपादयितुमारभत । यत् कल्याणं वदति तदारमने = बागतं कल्याणभेदनं स उनता स्वस्मै आगायदिति । ग्रंकुचितम्, त प्राप्तम् । यागादिश्रुत्कृष्टं मत्वा तद्विरुद्तरि क्रियते । ततः तत्र निकर्षकस्यनाई पर्मना वेधनं जगादेरसुरभूतम् । अत्र भाष्ये दृष्टिविधि प्रकरणादित्येतदनन्तरं असंभवदर्थकस्वधेति पाठः कविः। तत्राक्तनस्यो द्रु स्वो असंभवः सष्टः । चेतन देताप्रहणे तु भष्झ्यकर्णाने दर्शितो असंभवे व्यवस्थाया प्रश्नः । किशत्र प्राणबेषता बभुरेवोचः; ने सुबालोपनिषदीव पृथिवी । मुख्यप्राणवेक्ताऽपि चपुरे, सैषाऽप्रस्तमिता देता यद् वायु ' (रिति क्यते । तत्रकस्यैव धायोः पमविश्व विद्वत्वे बुभंचे । अतो ब्रह्मिषभिश्चयं दशभेदेन तनिर्यामिणयशः सा।