पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ श्रीरङ्गरामानुजस्टुनिविचितभाष्ययुक्ता (अ.... ज्यम् । तत्र किं प्राणोरिव सिम्, वोलूथस्य ! भन्थे आचरित्रकोद्रुझोझीधवशत्। फडचिडषा प्राण प्रशंसनपाझ्यागस्य वैश्चष्मेव । आचे प्राणप्रेम ठसाधनत्वे शगकृताः दीघाट् विधारहितात् कथं वेणगां तत् फलमासीव ? तथा तस्य तथा कथमिदानीं तन्न भवेत् ? अत: य एवं वेदेत्यनुसारेण प्रागपि वेदनादे फ विचक्षणीयम् । एवं हीथेनाययामेलस्य उफ्रौषसंबन्थिया फडमित्येवार्थः । एषमुझीयेनेयस्य षों निवर्तिते, बद्धविषगकप्राणदृ8था आ उद्धर्तुविषयकप्रणदृश्य या कय । दृष्टया फळमियन्मतः निर्धारणे धर्मे, क्षन्यथात्रिकाएं प्रघूत्तम । तत्र उद्यविषयकप्रषडयंगीकारेऽपि छान्दोग्यस्योन्नधावयवभप्रणमात्रपरतया तद्वैिक्यस्येशायोगात् । प्रणस्योद्थताया उपर्यसुकेः उदगावदिति उतृताप उठे. य एवं वेदेयस्य उन्नता प्रण इति बेदनेनैस्पबगतेश्च उदातरि प्राषष्ट्यर्थंऽअधर्यते । यतु सुद्गायदिमत्र यथाश्रुतर्षीयागः कथभिति-तनोपते । यथाश्रुतार्थस्या चितस्वे व्याख्यानार्थस्थोपेक्षणायोगात् मृगादीन गानसामर्थं प्राप्तस्य गातृत्वञ्च फैश्चोर्जे प्राथमेष । अन्वयानुपवभागे, ' औडुम्रे यूपे भवती' स्यादाविव वाच्यार्थस्य स्थितः । परन्तु षिद्याय ठपर्यस्नोतरीयाऽऽश्यकात् अत्र वक्ष्ये विद्यपर्यन्तार्थविवक्षाऽपि लक्षणया । तत्र पूर्वपते, धागादिकं कृतोद्धे स्खमिकरोदित्यर्थः । सिद्धान्ते तु, ‘५ एवं वेदे' ति वाक्येन अझता प्राण इत्येवंविदः फकीर्तनात् , दोषः प्रण इत्येवंविदः फलमित्रनवगमात्, द्धाः प्रत्येष्यन्तीति पुनःपुनरुध बगादिक्ल्लतृ भूत्वा उद्गातरि वामेवमथक्षति वाक्यार्थः। fथ बानि भोगः तं देवेभ्य आगय 'दिति वाक्यतोपि सोऽयं ज्ञायते । तमगायदिवस दफलसाधनभूतोपासनाश्रयं गानमंत्रोदियर्थात् । वाचि भोग इत्यस्यापि भगादिदृष्टयधनं फलमियर्षेः { तथाच बागादिकं कस्यागषदनादिसामथ्र्य यस्मिआशास्य तथाभूतणादिष्टि भिषाय देवेभ्यः फलमविरूद । अमुराश्च कल्याभवदनादिवैकस्यभामाय बागादिकमखमर्थ कृपा

ि न्यरुन्धनिति विविधर्थः । सृष्टिर्थि यथार्थं अयथार्था वेपन्यदेतत्।

एवध बागुदगायदिादेः बागादिकं सृष्टिविशेषविशिोन्नानी अभूदित्येव वाक्यार्थः सुवष इति श्रीभाष्ये कर्मणि कर्तृचोपचारादिपनप्रयासः किमर्थमाश्रित इति शश्च परमभविष्यते। तत्रेदं मतभ-गादिपदेनाचेतनमत्रग्रहणे तद्भोरुगीव-दृष्टिर्मुक्बाधात् श्रीभा का लक्षण सुआ। उपरि, ‘सा यदा गुयुभयमुच्यत सोऽग्निरभक्त’ इस्लादिवाक्ये प्रागाधीनपतिस्पयनन्तरमेव बंगादिनियामकत्वस्याग्न्यादौ मगधचेतनस्यैव प्रच्युमत्वस्य व प्रतीतिरियादिकममेकं अचेतनgथे नियमी विमृश्यम् । अत एव भवप्रकशिकायो मुख्य प्रयोक्तृत्वं बाधितमित्युकम् । परन्तु अत्र “ गनिमनेिन दक्षतां शर्विन्तः " इति गादिपऽस्य देवतापरतें सारस्वसिई य्वैव व्याख्यानात् सद्धो दुर्वचः कामये कपिञ्जरात् । तद्वयं श्रीभाष्याशयः -छन्दोग्य इवेद्वापि उद्रथे योगमादिस्था अमिति इत् पूर्वपक्षी दभषि भन्यो, 'उपे बाग्छबागे। अग, प्राणद्यस्तु प्राणेन, बङई. बझ' चिम्पस्थायां प्रमाणाभाव अदृष्टपर्य बाधं प्रति प्रार्थ नम्, अन्यथेश्वर्यमर्षे प्रति