पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.३.३.] बृहदारण्यकोपनिषत् ३९ इत्युहैक आहुः (गीषतेऽन इत्युहैक आहुः) ॥ २७ ॥ 'अथातः पक्षमाननामेघाभ्यारोहः । स वै खलु प्रस्तोता साम प्रतौति । स यंत्र 'प्रस्तुयात्तदैतानि जपेत् – असतो मा समय, तमसो मा ज्योतिर्गमय, मृत्योर्माऽमृतं गमयेति । 1. तस्माद्दे. मा. ४. अयं य४: शांर 8 प्रस्तूय . मा. इत्यु हैक आहुः । एष मुख्यप्राणो वाचि वागिन्द्रियानम्तर्जिह्यादिस्थानेषु प्रतिष्ठितस्सन् एतत्साम गीयते सामभावमा पन्न उद्दीयत इत्येक आहुः । उशब्दो ऽअधारणे । पूर्वत्र इह प्रतितिष्ठतीति प्रणम्यानप्रतिष्ठितत्वोक्तेः वाक्छक्ति जिह्वामूलादिप्रतिष्ठित्वं एकीयगतमि ते भवः ॥ २७ ॥ एवमुद्रातृप्रणर्विद्योपदेशानन्तरं एवभूतप्राणमिदमुदातरं प्रति प्रार्थनारूपाणां बभलोकाभ्यारोहहेतुतया अस्यारोहशब्दितानां मन्त्राणां प्रयोगकालं मन्त्रार्थच्चाह अथातः पवमानानामेघाभ्यारोहः। बहिष्पवमानमष्यन्दिनपवमानाऽऽर्भवपवमान भेदभिन्नानां त्रयाणां पवमानानामेवाभ्यारोह। अभ्यारोहमन्त्रः । ['इति संज्ञेति शेषः नेतरेषामार्यश्वादिस्तोत्रणामित्यर्थः । एतेषामभ्यारोहमन्त्राणां जपकालं वक्तुं प्रथमं अतोतृसंज्ञार्थमाह-स वै खलु प्रस्तोता साम प्रस्तौति । यः साम प्रस्त, स एव खलु प्रसतेयर्थः। स यत्र प्रस्तुयात्तदैतानि जपेत् ? सः प्रस्तोता यत्र यदा प्रस्तौति, तदा एतानि यचूंषि यजमानो तपेदित्यर्थः । यजूषेि पछति-असनो मा सद्मय तमसो मा ज्योतिर्गमय मृत्योमऽमृतं गमयेति । 1. एवंभूतं ग. ५. इदं क, कोशे । , प्रस्तु. ल. इत्युहैक आहुरिति पाठो भाष्यसंमतो लक्ष्यते ; वाचि प्रतितिवस्यैष एीयमतरचे नोतेः । अन्न इत्युहैक आहुरिति शङ्करपाटः । प्रणम्य वाग् वा प्रतिष्ठाअभं चेति सर्वसंमतम् । अत्रानशब्देनाश्रमयस्य देहस्य ग्रहणं प्राक् शङ्करोतम् । वाक्छनदधेह जिह्वामूलादिस्थानपर उक: ; भागिन्द्रियस्य प्राणाधीनतया प्राणप्रतिष्ठायोगात् । तथाच देहे जिह्वामूलादौ प्रतिष्ठित इति अविरोधसंभवे विकलः कथमुक इति चेत् - एवमविरोधेऽ१ि बप्रतिष्ठनं वा भाषमयम्। सामान्यतो देहप्रतिघ्नं वेयनुष्ठानविकल्प इतेि । एषा । सामभूत-पप्रतिछ। सामगति विभान्तिभूमिस्तु आकाशः परमात्मेति विदिकथान्ते निणर्त छग्दोभ्ये (१-९.)। एक्मुद्रतुर्युद्धे वेदन्मुकम् । अथ यजमानहर्तव्यो मन्त्रजपः कश्यते अथात इति। पवमानानामेष । येषु उद्गाता याजमानं प्रमाणयति, तेषामेवेपेवमभिप्रायः । मन्श्रश्रय