पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औरनाभनुषमुनिविरचितभांष्वयुका [अ..ज.३. भनो न कार्य इति । अत्र तु उपक्रमावगतगधिकव स्वीक्रियते । उदीयेनात्य यामेति उद्भानुनीयमानीये तादिर्य मित्युक्तवाच नीथशब्दयोदातृरक्षकम् ।। अपितु द्वीथशब्दः उदातृविशेषणभूतद्रोथपः; न तु, ‘तद्ध देव जीर्थ मजहुः अनेनैनानभिभविष्याम ' इति छन्दोथगीथशब्दकृत स्तन्त्रोद्धपर इति वदन्ति ॥ १ ॥ यद्धाउर्दूभशब्दः उद्गातृविशेषणभूतीथपर इति न लक्षण। तथाच असुरान् अस्मिन् यज्ञे यज्ञभूतेनीथेन अध्यमाणभावेनद्वानकर्ता–यज्ञभूतोद्रातरि प्राणवृष्टिरूपोपासनेनेति यावत् - अत्ययम - अतितरेम, बयेम; अन्यथा भूयसा मनुरुणां अझीयोभिः स्वैः ३ (६) टोपकरणैर्जेतुमशक्यवादिति देवा वेणान्योन्य मुक्तवन्त इत्यर्थः । तथा हि गुणोपसंहारपादे अयथावाधिकरणे -‘अत्रोदीथशब्दः केवलीथ पर' इति “अन्यथात्वं शब्दादिति चेनाविशेषम् " इति सूत्रेण पूर्वपक्षी कृवा “ न वा प्रकरणभेदात् परोवरीयस्वादिदसंज्ञनश्चेतदुक्तमस्ति तु तदपि, व्याप्तेश्च समञ्जस मिति त्रिभिः अलीषशब्दस्योदातृगीयमानोfथपरतया स्निीषगान ः, कर्तरि मुख्यमाणहिलपया अस्या द्वीयविद्यया जीथाभूते प्रणवे मुख्यप्राण धष्टिलाश छान्दोग्योपासीथत्रिधा भिद्यत इति सिद्धतिसम् । इयं हि तन्न भाष्यग् ‘अस्ति क्षुद्रीधविच वाजिनां छन्दोगानथ । वाजिनां तक्षन् -- ‘द्वय है आजमाया देवाऽसुराश्चे' यारभ्य ‘ते ह देवा ऊचुः हन्तासुरान् यज्ञ उद्रथेनापययमे' भीषेनसुरविध्वंसनं प्रतिज्ञाय, द्रीये वागादिमन:पर्यन्तद्द्यावर्तैरभिभसुचवा अथ हेममन्यं प्रणमूचु ' रिल्यादिनीथे आणहृदय अक्षुरपरामदसुक्खा, ‘भवल्याला परास्य दंषन् आतृव्यो भवति य एवं वेदे' ति शत्रुपराजयफलायोद्वीये प्रणयष्टिर्विहिता। एवं छन्दोगानामपि, ‘देवासुरा हैं वै यत्र संयतिर’ इत्यारभ्य ‘तद्ध देवा उद्दीषमङनेनैनानभिभविष्यामइत्युदीयेषामुपराभवं प्रतिज्ञाय सद् देवोद्रथे बागविधौ दोषभमिघाय‘अथ ह य एवायं मुल्यः प्रणखदोऽशुप