पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ब्रा.३.] इदारण्यकोपनिषत् १९ ततः कानीयस/ एव देवाः, ज्यायसा असुराः । ते एषु लोकवर्धन्त । ते हे देवा ऊचुर्हन्ताऽसुरान् यज्ञ उद्गीथेनात्ययामेति ॥ (१) देवधानुराध । ततः कानीयसाः - असुराः । ततः तन्न तेभियर्थः । देवः कनीयसाः - कनीयांसः । स्वार्थे अण् । अल्पीयस इति यावत् । ज्यायसाः = यथांसः, भूयांसः} ‘भूयांसोऽसुरा' इति श्रुयतात् । त एषु लोकेष्व सर्यन्त । ते देवयुगः एषु लोकेष्ठ-तैलेक्सायनिमिते अस्पर्धन्त पसरविजिगीषां कृतवन्त इत्यर्थः । ते ह देवा ऊचुः- अत्ययामेति । हन्तेत्यसुरविजयोषायदर्शनबर्हवें । अत्रोद्वीथशब्दः उद्वावृषः । अत्रोदातु बाध्यताप्राणभाषियोपास्यताप्रतीतेः स्वं न उद्य, उद्रात्रात्येष्यन्तीति उत्तरत्र हुकृत्य उद्धातृशब्दस्यार्थसिष्यमाणतया तदनुरोधेन प्रक्रमस्थस्याप्यस्योद्दीषशब्दस्यो तृ परस्वस्य वक्तव्यत्वात् । सति बाधके कर्मवाचिशब्दस्य लक्षणय कर्तृपरायोगात् । (पद्म भगवता। भाष्यकृता, ‘अन्यथात्रं शब्दात् ' इयविकरणे, ‘‘न चोद्नुर्यस्यचे दायेनेत्युपक्रमविरोधः शङ्कनीयः । अदीधरसोज्ञानकर्मभूत्रस्याक्स्यापेक्षितस्यात् सापि पपरिभवाख्यफलं प्रति हेतुवात् " इति भाषितमात् श्रुतप्रकाशिकायाम्, 'हदरण्यकेऽध्यतpणमावस्योदातुर्मास्यचे अक्रमविरोधः' इत्याशय'न शुष अमाधिकरणे उपक्रम नवगतमुपसंहारावभातं त्याऽयमित्युक्तम्; किन्तु उपनगविगत 4. व्क्षणयोलातु, नग2. वय युगल ग, एत्युपरि ग्यारभ्य सृष्टिलिंद अशनरं ख. ग. सुशयोः भाष्यधुतप्रकाशिकावीन्यूटं लक्षण मिग निर्भपरं बपमाष बडेयादिस्थाने । तत्र भाष्यानुवषदिकमपि गति । कनीयसः ज्यायशाः इयत्र यद्यपि अनन्तसत्वः पूर्वोपभागधषि माद प्रद्योतं क्यते । असुराणां पूर्वदेवात् । पूर्वंपूञ्चमगे स्थिता असुर ऐश्वर्यमदेन यथाभूता इति च महाभारते इदं प्रतुि लक्ष्मीराह। अत एव प्रजापतिवियोलरीया। बुद्धि पर्यासात् सत्यपि ज्याचवे श्रेयोधयाधिपस्य क्षतिस्तेषात् । न च सामान्यस्य कनीयरूपम् सुरामान्यस्य उयागसवश्च अपमिति साक्षयस् - प्रधानभूतयोजनीबस्तीपस्यछिदे येषां तडीयन ज्यायसवनीगसत्वसंभवात् । अत एव न खायें अणियस्य सीखातापि अथापि भूयांसोऽश्वरा इति शङ्करकर्गितभूयन्तरसंजयादर्थान्तरमुतम्। न चासूयां पूर्व यि देव साधुवचनमात्रेण तेषां पूर्वंजवसिद्भिरपि । तदपेक्षय। प्रकृतंधाक्पत ए संसिद्धिरिति तु युवं नष्प । धूयन्तीफास्फेष शुरूम् ।