पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभाष्यायुध - [अ.३., स पुनरेकैव देवता भवति मृत्युरेव । अप पुनर्दूत्यं जयति, नैर्न मृत्युराप्रोति, मृत्युरस्यात्मा भवत्येताः सां देवतानामेके भवति ॥ इति तृतीयाध्याये द्वितीयं जक्षणम् ।। १८ ३-३. इया है [ वै] प्राजापत्या देवासुराश्च । कियर्थः। सो पुनरेकैव देवता भवति । उसब्दोऽवधारणार्थः। अंयथा मेधाभ्यामेवाशदृष्टिविशिष्टभ्य श्रीगनीया देवतैकैव भवतीत्यर्थः । स केत्या शङ्क्याह - मृत्युरेवेति । परमानैवेत्यर्थः । यद्वा-तावेतचम्यश्वमेध अप्ययं काले मृत्युशब्दितः समस्मैत्रेयर्थः । एतादृशानुसन्धानविशिष्ठान्यश्वमेधयोः प्रयोजनमाह - अप पुनर्जन्यं जयति । अयमूढं बबतीत्यर्थः । नैनं मृत्यु राओोति । एलं संसारो नानोतीत्यर्थः। ननु अत्रज्ञानसध्यायाः संसारनिवृत्ते: क दृष्टिविशिष्टचियाभ्यश्वमेधसाध्यत्वमित्यत्राह-मृत्युरस्यामा भवति । सृस्युः षमाम अस्य अश्वमेध(स्या)नुष्ठातुः आस्मा भवति आरमस्वेनावगतो भवती लर्थः । नित्यसिद्धस्यामनस्यासाध्यत्वात् । ततशम्यश्व मेधं] योर्बसारसकवाद गमद्वार संसारनिवृत्तिहेतुबनुपपद्यत इति भावः । एतसि - भवति । अग्नीन्द्रादिसायुज्यकामस्य तदपि भवतीत्यर्थः ।। ३-२॥ अथ कर्मतोदातरि मुख्यप्राणडटिं विघातुमाख्यायिकमाह - ह्या है [वै प्राजापत्या देवासुराश्च । दृशब्दो वृतर्थसारणे । प्रजापतेरस्यानि प्रजायः । ‘दित्यदित्यादित्ये' त्यादिना अपयार्थे प्रययः । द्याः = द्विवि धाः। द्विप्रकारा। इत्यर्थः । ‘द्वित्रिभ्यां तस्यायध्वे ' त्यषच्प्रत्ययः । के ते ? खोपुनरिति वाक्यं अगन्यश्वमेधयोः मृत्युभूतार्कदित्यधिविधानप्युपादनार्य स्यात् । अपथ्यं जयतीत्यर्थ इति । ध्रे पुनशन्वैयभ्य पुनर्रयं पुनर्भरणमपञ्जयतीर्थ चका । प्रतिषेधा"विनि सूत्रभृतप्रशिखायां (५-२-१०) 'अपघुनर्भूत्यं जयतीति आफ्यस्य मृयुमपषयतीत्येशी ठकः तद्वदिह अपेक्षयस्पोषसर्गत्वमेव युफम् । अथापि मैने मृत्युराजोवीलनेनाग्नर्यस्य अपमृद्धं जयतीत्यर्थवर्णनमिति मधम् ।