पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.३.ना.२.] बृहदारण्यकोपनिषत् १५ सर्वस्यैतस्याला भगत, सर्वमस्यान्नं भवति, य एवमेतददिने रदेतित्यं वेद । (५) सोऽकामयत भूयसा यज्ञेन भूय यजेयेति । सोऽश्राम्य स तपोऽतप्यत । तस्य अन्तस्य तप्तस्य यशोवीर्थमुदमत् । प्राणा वै यशो वीर्यम् । तत् प्राणेषुक्रान्तेषु शरीरें श्रयितुमध्रियत । तस्य शरीर एघ भन आसीत् । ( ६) सतृष'देवादितिशब्दवृतिनिमितददिनिस्वभित्यर्थः । नमनिरुक्त शनस्य फल मह सर्घस्य- वेद । अता भवति अनुभविता भवति । अन्नं भवति अनुभाव्य भवति । न चैकय भोक्तृत्व तौ तदप्रतिसंबन्धिन इतरस्य भोग्यत्वं सिद्धमिति तकअनवैयर्थं शङ्कनीयम् । तद्दर्भार्थतया तमपघनफ्येन अदोषात् ॥ ५ ॥ एवमधमेषाभूतयोरग्निसंसयोः सृष्टिप्रकारादिक्भुक्वा अश्वस्य सृष्टि प्रसरं अश्वमेधनिर्वचनं अधमेषे आदित्यदृष्टि बक्तुमारभते - सोऽकामयत । सः प्रजापतिशरीरकः परमात्मा अकामयत । किमिति। भूयसा - महता यज्ञेन पमशमनं भूयः - मुहुर्मुहुः यजेयेति । यदा भृशब्द भूमयची। भूमानं परमामनं यजेयेतीत्यर्थः । सोऽश्राम्यत् । गहयज्ञसामध्यसंपन्या श्रान्त इवाभवत्। स तपोऽतयत । परमहंमानमुद्दिश्य तपश्चच'यर्थः । तस्य अन्नस्य- उ५ क्रामत् । यशश्च वीर्यश्च यशोवीर्यम् । यशोवीर्यसन्त्रार्थमेवाह-प्राणा वै यशोवीर्यम्। यशसो वीर्यस्य च प्रणायावा आण एव यशोर्यमित्यर्थः।। ततश्च यशोवीर्यमुदक्रामदित्यस्य प्राणा उपक्रमनियर्थः । तत्र प्रणेष्ठान्तेषु अभियत । प्राणेष्क्रान्तेषु सg तंत्-प्रजापतेशरीरं क्षयितुमधिय-उच्छूनतां गतं कृतम् । तस्य शरीर एष मन आसीत् । तस्य प्रजापतेः शरीर निर्गतस्यापि तस्मिन्नेव शरीरे मन आसीत् । मया त्यक्तं स्थूलं शरीरमुह्नं हेयमासीविति शरीरविषय एव चिता सर्वदा संवृतेत्यर्थः॥ ६॥ 1, निमित्तमधितिषम् क. 2, निकल ग, B, चर ग.