पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचितभययुक्का - [अ..१. स ऐक्षत, यदि वा इममभिमंस्थे कनीयेऽर्भ करिष्य इति । स तया वाचतेनात्मना इंदं सर्वमसृजत, यदिदं किश्च ऋचो यचूंषि सामानि च्छन्दसि ज्ञान प्रजाः पशून् । स यथदेवासुबत तत्वदतुमभियत । सर्वे ( व असीति । तददितेरदितित्वम् । स ऐक्षत-करिष्य इति । यषहमिमं संकरं य आसनं कृतकृत्यतया अभिमन्ये, ततः अनं कनीयः करिष्ये-अन्नमयीय एवं स्यादिति यावत् अतन्यस्य भूयसोऽर्थस्याभवत् इति सः मूर्त-अचिन्तयदियर्थः । स तया--किञ्च । सः मृयुशब्दितः परमास्म। तया वाचा संसशमनिष्पादि सया भूरादिब्याहृतिच्क्षणया वाचा तेनाभन - संवरभररुपेण न च निमित्तं भूतेन, यदिदं किञ्च, तत्सर्वभकृजतेयर्थः। स भूरिति व्याहरेत्', ‘आदौ वेदमयी दिल्या यतः सर्वाः प्रतयः ’ इत्यादिना भूत्रदिशब्दस्य सृज्यमानप्रपञ्च हेतुत्व गामात, संवत्सरास्थकाल्भ्यापि कथमारुहेतुवाचेति भावः । यदिदं कित्येतत् प्रपञ्चयति ऋचो यजूषि - पशून् । छन्दांसि - गायत्र्यादीनि । शिष्टं स्पष्टम् । ननु त्वय्य मिथुनीभूतया कथं ऋगादीनां सृष्टिः, तेषां तदभिन्न त्वादिति चेन्न। कर्म (ऊर्मयु विनियुक्तवादसाविशिष्टतया । जगादीनामुत्पत्तिसंभवत् । सर्वप्रयक्षगोचरतया वा । स यंवत् - अध्रियत । सः मृत्युः परमस्मा। यधदेवा सुबत, तसह सृष्टं सच अर्द्ध - संहर्तुं अभियत - ऐश्चदित्यर्थः । सर्वे वा अतीति तददितेरदिनित्वम्। अदितेः - अदितिशब्दवाच्यस्य परमात्मनः । ।



- - का प्रजापतिः । अथ तन्मूलरूपउँठ¢ः सर्वोऽयुच्यते स ऐक्षतेयादिना । अत्र प्रजापतिश्रेष्ठः परमश्मनः सर्वत्रसंतृपोयुकतया चैव सर्वकारणत्वं सिद्धम् । अपूिर्व मन्यदिहिंसार्थक इति । समन्वितश्च तत् । प्रसिद्धेन"ठ्य तु इहार्थान्तरमुष्। एवं ‘धूg' यध्याहा बिना इममभि = दममभिमुखोथ मंये इति

इसमयेवाभिमेस्वे इति ऽपि सुवचः ।

अषितेति । ॐ अषस्थाने । ऐदिर्हि शाश्वरानुसारी अर्थः तापीथः ।