पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ३त्रा-२. ] इदारण्यकोपनिषत तबद्रेत आसीत्, स संवत्सरोऽभवत् । न ह पुरा ततः संवत्सर आस । तमेतावन्तं कालमबिभःयावान् संवत्सः। तमेतावतः कालस्य परस्तादसृजत । तं जातमभिव्याददात् । स भाण' मकरो क्षेत्र चांगभवत् । (५) 1. भणको . प. बनियर्थः । तद्यद्रेत आसीत् स संवत्सरोऽभवत् । मनसा त्रयीपर्यालोचन ऋक्षणसंभोगे यद्रेत बीजं कारणमुक्षत्रम् - इदमिस्थं कर्तव्यमिति निश्चयामकम्, तेन संवत्सरः - संसरक्षणकॉल्शरीरकः ‘संवसरो विश्वकर्मा ', ‘संवत्सरः प्रजापतिः, 'प्रजापतिः संसरो महान् क ’ इति संवत्सराभिमनितया प्रसिद्धः प्रजापतिः द्वितीय आमा अभवदित्यर्थः । यद्यपि संक्षसरसशैवधमेधान्नस्त्रम् न तदभिमानिप्रजापतेः - तथापि तयोरभेदोपचारेण श्रुतिप्रभृत्युपजरित द्रष्ट यम् । न ह पुरा ततस्संवत्सर आस । ततः तस्मात् इदमित्थं कर्तव्यमिति निधयरूपत् रेतश्शब्दितात् कारणात् पुरा प्रधमः - सद्य एवेति यावत् - सद्य एव संबस्सरूष आमा न बभूव । द्वादशमासपरिमाषस्य संवत्सरस्य सद्यो 'निष्पत्यसंभवादिति भावः । तमेतधन्तं जलमविभः यावान्सं वंत्सरः । यावता कालेन संवत्सरः पुणऽभ, ताक्तं कलं रेतदशब्दिकरणा कारेण अविभ-भरणं कृतवानित्यर्थः । अविभ इति 'ड्यूल धारणपोषणयोरिति धातोलैंड रूपम्। तमेतावत: अलस्य परस्तादसृजत । द्वादवसु मासेषु पूर्णेषु संवत्सररूपं द्वितीयमस्मािनमसृजते()यर्थः । तं जातमभिव्याददात् । जातं तं संवस्सरमभि - अभिमुखीकृत्य। व्याददात् विशिष्य पुत्रत्वेन परिग्रहेत्यर्थः । स भाणमकरोत् । सः संवत्सर आमा बालस्वभक्षवात् भाणिति शब्दपकरेत् ।। सैवै वागभवत् भूरादिब्याहृतिरूपा बागभयादित्यर्थः ॥ ४ ॥ 1. प्रजापतइति पदं न ष. कने । ४.निष्ययभङ का. 3, भृगु भरने = पुरेति द्वादशमासात्मकसंवत्सभलालिङ्गन् प्ररोचेत्यर्थः । ऽपादवदिति । अवशे स्थविहरणे आमनेपदनिधना क्षेत्र परस्मैपदभ्रबत्अनार्थमदं भ्यननक्षमाया परोतय ' ततः वे आणभकरोत् भक्षिते भवेषमिति भयार्दि त्यथऽपि प्रः।