पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औरङ्गरामानुजमुनिविरचितभाष्ययुः। (गया ३२ औौः पृझमन्तरिक्षमुदरमिषष्ठः । स एषोऽसु प्रतिष्ठितः । यन्न = चैति। तदेव प्रतितिष्ठत्येवं (ति य एवं विद्वान् ॥ (३ ) सोऽकामयत द्वितीयो अ आ जायेतेति । स मनसा वाचं । मिथुनैं समभवदशनाया मृत्युः । बौः - उरः । यं पृथिवीयर्थः। शिष्टं स्पष्टम् । स एपोप्सु प्रतिष्ठितः । स एषः अमिः । अमु 'प्रतिष्ठितवधोक्तरीत्या तृन्मूलयतिकवादिति द्रष्टव्यम् । यत्र क चैति तदेव प्रतितिष्ठयेचे (ति य ए) विश्वान् । एवं विद्वान् यत्र ह । भदेशे एति-गच्छति। तदेव तथैव प्रतितिष्ठति- प्रतिष्ठां लभत इत्यर्थः । ३ । एवमप्रपब्बितिषमभवदिविशिष्टमश्वमेधाङ्गभूतवियमिमुपयादिप्रका रोपेतमुपवण्र्य अश्वमेधा भूतसंवत्सरलें मृत्युशब्दितपरमारभष्टिविशिष्टं प्रतिपाद यितुमुपक्रमते सोऽकामयत - मृत्युः । सः अशनाया मृत्युः - पूर्वोकः सञ्जिहीर्थीत्युशब्दितः परममा पूर्वदृष्टाभिरूपामापेक्षया विद्वतीय आत्मा आस्मातरं मे आयतामिति संकसं कृतवान् । संकस्य च नयीच्क्षणां वा मनसा मिथुनं - टॅन्लभावं समभवद् संभावितवान् । स्रक्ष्यमाणमपवपरिज्ञानाय, 'गॉम रूपव भूतानां हयानां च प्रवनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः' इति न्यायेन साक्षाद्वा चतुमुखशरीरकतया वमनस] त्रयी पर्यालोचित , अप्रतिष्ठित, स. गै. प्रतितिष्ठति य एवं विद्वानिति। एवमीववेदनस्य अप्रतिष्ठितत्ववेदनस्य च पृथक् अशोऽपि सर्वमिदं सर्वलोकमहे विचारें अफीटर्विधस्यमानाथा उपयुकमिति ध्येयम् । संभवितवानितं । संपूर्धधातोः संगमोऽः । अत्र मनस ख पुंसो वा निया मैथुन्। संगमस्य विवक्षितत्वात् परममनः साक्षात् संभबनूतभावाद् विषं निवेशिताः। इंगमितमनिखर्षः । बीवरीरकतयेति । प्रगेव प्रतुर्मुखस्ने संगत्सरमफआयु सतिवर्षनं ततः कथमिति चेत्संपत्मिकप्रजापतिरन्य इत्याशयः। यद् चतुर्मुखशरीर कलयेथस्य नृक्षरूपेण आविष्यमाणजीवशरीरयेत्यर्थः । प्रजापतेः संवत्सराभिमनिलं तदरमितायुष्प्रशसर्गपरतत्वात् । किलिमंजातीयनृषदश्मकः संक्सर एक पुनपुनरपत्तं इति संशभरः आरिगणम् । अत एव शतसंवत्सः पुरुषः शतायुरित्युच्यते । प्रजापतय सायं भुजमुखवेन परिगणनीयास्सन् ताश्रशसर्भोऽपि भवति ।