पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भीरनारामानुजमुनिविरचितमष्ययुक्ता - [अ.३.२. सोऽकामयत-मेध्यं म इढी स्यात् आमल्पनेन स्यामिति । ततोऽश्वस्समभषक् । यदश्वत्रे' तन्मेध्यमभूदिति । तदेवाश्वमेधस्पधने धवम् । एवं ३ चा अश्वमेधं वेद, य एनमेवं वेद । तमनवरुध्यैया मन्यत । ते संवत्सरस्य परस्तादात्मन आलभत । , अश्वयर् , पe. १. अर्ध्येय, मा. सोऽकामयत - स्यामिति । एवं चिन्ताविशिष्टः प्रजापतिः मे-मदीय मित्रं शरीरं मेध्यं - यज्ञाई सात् । अनेन च शरीरेणाहं आसमन्वी - शरीरी स्यामित्येवं अकामयत - समकल्पयत् । एवं सङ्कल्प्य पुनरपि सप्राणः सन् प्रजातिः तत्र प्रविष्ट इति भावः । ततोऽश्वस्समभवत् । ततः प्रजापतिना पुनरनुप्रविष्ट स्थूलशरीरात् उपादानभूतवधरूपस्सन् प्रजपतिस्पन इत्यर्थः।। यदश्व[] - अभूदिति तदेव - मेधा। प - यस्मात्कारणात् प्रजापतेः शरीरमुकान्तेषु प्राणेषु अश्वपन् - उच्छूनम्, तत एव मेध्यश्चाभवत्, तदेव पक्षदश्वरूपं मेध्यमभूत् । तत एवास्याश्वरूपस्य प्रजापतेरश्वमेधे । अश्वयः वित्थः। मेधाईवन्मेधः । यद्यप्यश्वमेघशब्दो गगनाम, तथापि यागद्व्य मोरभेदोपचारच तथोक्तिस्संपद्यत इति द्रष्टव्यम्। ‘यागपरत्वेऽपि न दोषःयज्ञार्थक मेधशब्दास्यत ’ इति वदन्ति । एथ हवे-वेद । य एनं परं एवं यथोक निर्वचनं वेद, स एवाधमेघवेता (दिता?), नान्य इत्यर्थः । नम्नवरुध्यै याभन्यत । तं - अश्वरूपं परं अनरुध्य – अवरोधनम्वा संसरमावमुत्सृष्ट बन्धनमेव कृता, परमात्मनिगमेन यक्ष्य इत्यग्न्यपतेत्यर्थः । तं संवत्सरस्य -आलभत । संवत्सरस्य परस्ता - पूर्ण संसरे ततः परं प्रजापतिः; आत्मने-स्वान्तर्यामिणे परमात्मने । तं-अधं आलभत । अलम्भं कृतवान्। गन्धस्याथवमेधावभेदनं प्रसिद्धमेधर गवेदनस्पं फलिस्चशहूते यद्यपीति । यागपरस्तेऽपीति । तदा तदेवमेषस्याश्वमेधस्त्वमयस्य ईदृशमेध्याश्वमेधाधमेष यागस्याधमेषत्वमित्यर्थः । अधोगतिप्रीवस्तर बलात् , तमनषध्यैवेयत्र तमिति अभय प्रश्वत एष वा अश्वमेध इवादियद्दष्टिर युज्यते । आ एष चिया । ' आदित्यादिमहायश्च' इनि च सूक्षम् । तथाच प्रथममप्यधमेधस्येत पवमक्षरं बुद साभिप्रायः ।