पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.३.ब्रा.१.
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुका

प्राणो व्यात्तममिर्च श्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य) घौः छ भन्तरिक्षमुदरं पृथिवी पाजपं दिशः पार्ने अवान्तरदिशः पीत्र तयोः अनि मासार्द्धमासाभ पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो भसानि । उवर्षे सिकताः सिन्धत्रो गुदा पञ्चच्च ब्लैमानश्च पर्वता


मेवोकृष्टत्वस्योपपतेरिति तदर्थः। ततश्व शिरःप्रभृत्यवयवेषु कर्मोभूतेष्वेव उअआदिबुद्धिः कार्थी, न तु उषआदी शिआदिबुद्धिः । घर्षश्चक्षुः । अश्वस्य चक्षुः सूयः। 'सूर्याधिष्ठातृतल शहुद्धितत्र कर्मेत्यर्थः । प्रातः प्राणः। अधस आण एवं बातःवाच्यस्याविशेषात् मणस्य तबुद्धितत्र कर्येत्यर्थः। ध्यात्तमग्निर्वैश्वानरः। विवृतं मुखमेव वैश्वानरोऽग्निः। अग्निर्वाग् वा मुखं पाविशदिति अनेर्मुखाषिष्ठातृ त्वात् तद्वद्वित्र कार्येत्यर्थः । संवत्सर आत्मा अश्वस्य मेध्यस्य। आरमा स्वरूप मियर्थः । अतवोऽङ्गानीत्यादिना संवत्सरावयर्जुनासादीनां तदवयवेन निरू यिष्यमाणत्वात् संबसस्यावयविशरीरास्मिकचम्। अश्वस्य मेध्यस्येति सर्वत्रानुधाझर्ष पुनर्वचनम् । संवत्सरशब्देन संकसराभिमानी प्रजापतिर्वा विवक्षितः । द्यौः पृष्ठर। ऊर्थवसामन्यात् । अन्तरिक्षमुदरम् अवकशवसाम्यात् । पृथिवी पाजस्यम् भुजान्तरमित्यर्थः। 'घौः पृऽमन्तरिक्षमुदरमियमुर ’ इत्यनेरुरसि पृथिवीडष्टिदर्शनाa दिशः पार्छ। दिशः दक्षिणोत्त्राद्याश्रयत्वात् पार्श्व। अवान्तरदिशः पञ्च बाषब्धा अवतरदिशः पाश्वरथीनि।वङ्गानि । सप्टेऽर्थ:मासाश्चर्धमासाश्च पर्वाणि। पचणि-आसन्धयः। समविभागसभ्यात् । अहोरात्राणि प्रतिष्ठा । पादा इत्यर्थः। नक्षत्राण्यस्थीनि। शुकाबसभ्य । नभौ मांसानि। अस्यापकनक्षत्रसं. फेवात्। उवष्यं सिकताः-अर्ध जीर्ण घसबसनं सिक्ताः । विशिष्टषयव साम्याथ् । सिन्धवो शुदाः ।थुदा इत्यदयघाभिप्रायेण बहुवचननिर्देशः । सिन्धवः नय हर्षः। यकृथ क्लोमानश्च पर्वताः-हृदयस्याषभदेवह्निदक्षिणोऽभासखण्डौ यहृल्लोमशब्दवाच्ये । लोमान इति एकस्मिन् व्यययादुक्षनम् । पर्वताः !. नभुरधिछतृवत् ग, ५. अयधतदवयवेन ख, ग 3. शुद्धत्व ग, 4. वमषलग.


अत्र । ने बदसुतरसुषमेवेति वाच्यम्- तथासति द्यौरेझगलपाता । बहवः स्योपपत्तेरिति । इदमुपलक्षणम् । अश्वशिरसि उषी तस्य सिरसोऽन्यार्थत्रयाः क्रुद्धभयात अभय भटते । उषसस्तु सस्मतो ऽभ्यार्थतयः बोद्देश्यत्त्रयो न तत्र लिथिरिति ऐतिरपि ध्येयेति । पुनर्वचनमिति । पूर्वेकं बध्यन्तं सर्वत्रकुष्पमणं असामयिक