पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अ.३.ब्रा.१.]
बृहदारण्यकोपनिषत्

तत्र तृतीयोऽध्यायः

 हरिः ओम् - उषा वा अधस्य मेध्यस्य शिरः। धृष्टधनुर्वातः ।


भिषटितक्षणप्रतिपादितप्रवर्गादेश्च कर्मणः लिदिबलेन अन्यत्र विनियुक्तवेऽपि विश्वसन्निधिपाठानर्थक्यपरिहराय विद्यार्थत्वमिति पूर्वपले, विद्यासन्निधिपाठस्य दिव कीर्यवाण्यभाव्यत्वादिसौकर्यार्थतयाऽयुषपते: बलवद्भिश्चिदिभिरभिचाराध्ययन ज्योतिष्टोम{] र्थदमिति “ बेधयर्थभेद एदिति सूत्रेण सिद्धान्तितत्वात् । तस च 'स्त्रस्यायमर्थः – मन्त्रप्रतिपद्यस्य वैधाद्यर्थस्य विद्यार्थत्वाभावेन विद्यार्थी वेद न तप्रकाशनद्वारा विवाशेषलम्; अपि तु अभिचारादिशेषवमिति । ततश्च न विद्यार्थवंशश्रया जैनकाशः ॥

 सर्वकर्मप्रेष्ठाश्वमेषा भूतेऽधे, 'यदेव विद्यया करोनि श्रद्धयोपनिषद। तदेव पर्यवसरं भवती' ति कर्मवीर्यवतरस्यापादिका विश्वरूपवोपसिना उपदिश्यते-उषा ण अश्वस्य मेध्यस्य शिरः। मेध यज्ञ, तमर्हतीति मेघः यज्ञार्थस्य पशोः ग्र शिर, त' उषः प्राप्तं मुहूर्तः। लिङ्गव्यत्ययः छान्दसः । उषसोऽहर्मुखवेन हरिशस्तान् पशोः शिरसि तद्धिस्पषधत इति द्रष्टव्यम् ।

 "आदित्यादिमतयधान उपधने रिस्त्यधिकरणे ‘थ एवासौ तपति तमुद्रीध मुपासीते' त्थन कर्मभूते उद्रीये आदित्यहृष्टः कर्तव्या, उत आदित्ये उद्वीथाटष्टिरिति बिशये, " ब्रझष्टिरुकर्मा दिति सूत्रोक्न्यायेन उष्ठदृष्टैरेयपकृष्टे कर्लब्धवान् कफातस्योद्रथस्य कर्मोपकारकवेनोकृष्टतया तद्वंद्रिरेखांदिये कर्तव्येति पूर्वपक्षे प्रोहे-" आदिन्यदितयश्च उषपते ” रिति सूत्रेण सिद्धान्तितम् । अत्र घशब्दोऽत्रधारणे । अत्र एवादित्यादिमयः कर्षः कर्माराध्यस्या आदित्यादीन- 1. तस्य चायमर्थः 2, वियोर्बकमिति संसः ४, यदसाधनस्ल 4, सः बी. ग.


लोभयमपुरुोंकअपनम् । त्रेधटं कुर्वित्यर्थः। लिङ्गादीत्यादिपदेन, 'पुतदुपसदां प्रावर्येण प्रणनि’ इति प्रवर्यविनियोजफाक्यपरिग्रहः । सौक्षेयेति । रात्रावपि ज्ञेयं भ्रामेऽपि पा यत् तम्भयगतभावे, एतददि एतदन्तं दिखोर्युमभ्येपाठ्योति सुखोधायोगः, एतदुपेक्षया ईपरभागमात्रे दिभरण्याध्ययनं विनापि फल्यत्वमङ्कणमपधानर्थवेति हेय इथसौर्यसिति ।

 कर्मवीर्यवतापादिकेति । द्वितीयशत्षोऊर्बियाया इव प्रभमशाग्रगोमाः पृथक्फलानिर्देशात् साधारणं फलं छन्दोग्योतं वप्रर्यमिति भावः । अस्य ब्राह्मणस्य । । यिकाभावेऽपि असमियासेषभूतुकतुवीर्यवतरकथाइग्रतिपादयत् दि अविवयः