पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.३.ब्रा.१.
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुका


 अष्टध्यायामके बृहदारण्यके ऽषयपसमतिपादकथमद्वितीयाध्यायावुपेक्ष्य उग्रा "अयगणो व्यस्यायते ; यद्यपि बुधायाअश्वस्येत्यादिकमथ्यश्वमेधादि कर्मविषयकमेव -- तथापि जमदष्टिविधिरूपतया ब्रामकत्वप्रतिपादनप्सया ब' अथाकथञ्चिद्रसंबन्धित्वेन तद्याख्यानरयोचितान्यात् । अत एव अधमेऽत्रावणादेः प्रश्नपरोपनिषद्भागसङ्गतिरुपपद्यते । न च प्रवक्ष्यपसम्प्राध्याश्चद्विकस्य जलपशण्यक मध्ये विश्वसन्निधौ पाठात् विद्यार्थवं शथम्; " वैधाऽर्थभेदा ” (दित्यधिकरणे, 'शुकं प्रविश्य हृदयं प्रघ्यि,’ ‘तेजस्वि नावधीतमस्तु ’ इत्यादीन" शबृद्य वेधाध्ययनादिसकलकानां मन्त्रण, ‘देव ह वै सत्त्रं निषेदुः’ इति बृहदारण्यका

1. उतरोयाया: क. 2. घशरः न क कोशे B. यादना ङ्, णः


द्विविधं भाति । तत्माध्यन्दिनशाखायां चदुर्दशवमना विभकम् | सन्नान्तिमे काले वृहदारभ्यञ्जनानि प्रमथाययत्रयमारम्भे पठ्यते । परन्तु तदनन्तरं न ' उपाबाभश्वस्ये' व्यादि; किंतु ' द्याइप्राजापत्या’ इति तृतीयमाणमेवोपक्रमे। उषाण इस्रादिशणपूयं तु सत्र शाखाय दशमे नष्टे षष्ठेऽध्यायेऽन्तर्भवति । इच्छानुरोधेन इदारण्यकव्याख्याता भर्तृप्रपशः । प्रकृतश्च भायं शाघ्रादिभचारानुरोधेन धवशाखयम्भि। अत्र उपाधी इत्यारभ्य भाष्यरचनमुपपद्यते । परन्तु अत्र प्रसर्थप्रतिपादकभागस्य बृहदारण्यके प्रवेशाभावात् कथं तदुपेक्षया बसस्थायणसभत्रब्याआनवाचोयुक्तिर्घटते इति कन्माि खेिति अष्ट ध्यायः इव विशेषणनिर्देशः । अयं भावः -- अषवत्राङ्गणं केचित् षोडशधा विभजन्ति; केचित् सप्तदशधा । तसप प्रबर्यभागः षोड में गत इति षडभ्यार्ये वृक्षरग्रकम् । षोडशधाविभागक्षे च प्रवर्थभागो धृध्दारण्यकनिषिः । यद्यपेि, ‘सेयं षडध्यायी' ति शाभयदर्शने सप्तदशभाविभागः शाकरसूतः प्रतीयेत ; ताबवंशस्यैव शूदारण्यकमोरोः अपापि वैयासिक्न्यायमालायं वेधाद्यधिकरणे, ‘कथानामुपनिषदाघं प्रर्थना झषमयुक वा, प्रायशः शाश्च भाष्यकोशेषु उषासु इयाः तृतीयाध्यायचेनैव गणना हुधशालणस्य फेडशधाविभाग एवं प्राचीन: ; ने साप्तदशः प्रभग्रंशाङ्गणमत्रैव निविष्टमिति बीच्याण्ये शूद्रष्थकम् । अथापि तु न व्याख्यायते प्रग्र्यपरमथायथम् ; <र्भविषयविति ।

प्रव'थै पसमतिपादकेति। प्रहर्षीप्रातिपदकमेष्याभयमपि चेत्-अवर्यस्योपरिन कर्ता नयनादुपसदां प्रस्तावदेत्तुकमिति प्राशम् । इदं हेतुगर्भविशेषणम् । प्रर्यप्रतिपादकं ऑविषयकनदुपेक्ष्यत इति । तर्हि कर्मविषयत्वात उषा इयादिब्राह्मणद्वयमथुषेश्य याहूल्याश्मेि व्याख्येयमिति शङ्मय परझरन्ने धाव। इत्यादिविशिष्टोत्तरभागव्याख्याने तमाह यद्यपीयादिगा। तथा प्रविवयवयमेव अभ्याख्यने हेतुः पाषा दिमपि अपि विषयऽमिति । उपनिषद्भागसंगतिः अध्यायान्तभः । भविष्यति