पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः
श्रीनिवासपरणपणे नमः
शुक्लयजुर्वेदकाधशाखान्तर्गत-

बृहदारण्यकोपनिषत्
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुच्यते । पूर्णस्ल पूर्णमादाय पूर्णमेवा
वशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥



श्रीः
श्रीनिवासपरानपे नभः ।
ये।ोपनिषत्रं भाष्यं रामानुजमतानुगम् । रथं कृतं प्रपद्ये ते रामानुजं मुनिम् ॥
औरङ्गरामानुजमुनिवरविरचितं प्रकाशिभिधानं भाष्यम् ।
अतसीगुच्छसच्छायमद्धितोरःस्थलं श्रिया अझनाचलङ्कारमञ्जलिर्मम गाहताम्॥
आसं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि। हृदारण्यकस्यास्य करोमि विदुषां मुदे।
मुद्रित प्रन्थाक्षरदिकेश क. श्रीवेङ्कटेश्वरश्नाच्यविद्यालयस्था लिखितशः ख. पूना
नितः ग । अयं गर, कोशः बहुवाक्यपेक्षथा संग्रान्यथान्यशमुद्रित इति भावधकक्षमात्रे
त्रयं प्रदहे।
1. रभयेष्ठं यथामति ख. ग.



श्रीः
श्री अनिलसधरह्मणे नमः। श्रीमद्यो रक्रमानुजमहादेशिकेभ्यो नमः ।
उपनिषद्भाष्यपरिकाः
घदे यं देवमाहुर्निधुतकल्बिी विश्वभद्रावतरं
बिख्याते बेङ्टाङ्ग विहितनिष्पदाम्भोजसेवोपदेशाम् ।
शच्य-भाभ्यञ्जरप्रकटित-शुभसिखान्तनिर्धारणार्थ
प्रासओबेरॉटेशाविधगुरुपुष पूर्वं श्रीनिषिं तम् ॥ १ ॥


च भीश ! योगपदवैभवशोधयचिसवाग्देवीपरिजपबैकवेद्यम् ।
इयं धरन् धृतिमयो गिरेिरेष शेषस्त्वद्वन्दनं मम दृशोः पदमस्तु नित्यम् ॥ २॥
इयाचारथिानवैराग्यभळिप्रकर्मा हि यस्येह सूर्य जयन्ति ।
तमेतं जगहून्यपादारभिदं यतीन्द्रं भजे रामानुजाच्यम् ॥ ३ ॥
हयग्रीवः शाशदयमनषविश्वबिद्दणः तमोनिशाशेषक्षपणनिपुणधेति महितः ।
गुयेनैकैलेऽप्यतिशयितुचर्याममिमां प्रपन्नः प य भगितपृहदारण्यकमुषः॥४॥


वाजसनेयिवेदय शुङ्गकुवेंऽथ अभयमाग्भरिश्नमेघनिभस्यं गमपि धातपाः